Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidbhirayan 1
viddhi 7
viddhyasman 1
vide 17
vidhana 1
vidhanamadadha 1
vidhanasairadardah 1
Frequency    [«  »]
17 vane
17 vatasya
17 vedhasah
17 vide
17 vishvan
17 vivesha
17 vocam

Rig Veda (Sanskrit)

IntraText - Concordances

vide

   Book, Hymn
1 1, 127| dRlHA cidasmA anu duryathA vide tejiSThAbhiraraNibhirdASTyavase. 2 1, 132| svasminnañjasi | ahannindro yathA vide shIrSNA\-shIrSNopavAcyaH ~ 3 1, 132| pashyanti rashmibhiH ~sa ghA vide anvindro gaveSaNo bandhukSidbhyo 4 6, 73 | yAMshco nu dAdhRvirbharadhyai ~vide hi mAtA maho mahI SA set 5 7, 40 | viSNoreSasya prabhRthe havirbhiH ~vide hi rudro rudriyaM mahitvaM 6 8, 13 | someSu kratuM punIta ukthyam ~vide vRdhasyadakSaso mahAn hi 7 8, 13 | tantuM tanuSva pUrvyaM yathA vide ~yacchakrAsi parAvati yadarvAvati 8 8, 13 | yajñasya saM dadhuryathA vide ~ayaM dIrghAya cakSase prAci 9 8, 45 | dasmAdahamRtISahaH ~mA sakhyuH shUnamA vide mA putrasya prabhUvaso ~ 10 8, 49 | surAdhasamindramarca yathA vide ~yo jaritribhyo maghavA 11 8, 62 | vapuSyataH kRNavan mAnuSA yugA ~vide tadindrashcetanamadha shruto 12 8, 69 | gopatiM girendram arca yathA vide | ~sUnuM satyasya satpatim || ~ 13 9, 14 | jigAtyaNvyA ~vagnumiyarti yaM vide ~abhi kSipaH samagmata marjayantIriSas 14 9, 86 | tantuM tanvAnastrivRtaMyathA vide ~nayannRtasya prashiSo navIyasIH 15 9, 99 | sukarmabhirdevo devebhyaH sutaH ~vide yadAsu sandadirmahIrapo 16 9, 106| somo jaitrasyacetati yathA vide ~asyedindro madeSvA grAbhaM 17 10, 23 | rAdhasA ~harI nvasya yA vane vide vasvindro maghairmaghavAvRtrahA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License