Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vatasvanam 1
vatasvanasah 1
vatasy 1
vatasya 17
vatasyanudhrajim 1
vatasyashva 1
vatasyashvaga 1
Frequency    [«  »]
17 ugram
17 urdhvo
17 vane
17 vatasya
17 vedhasah
17 vide
17 vishvan

Rig Veda (Sanskrit)

IntraText - Concordances

vatasya

   Book, Hymn
1 1, 24 | Apo animiSaM carantIrna ye vAtasya praminantyabhvam ~abudhne 2 1, 25 | vedA ya upajAyate ~veda vAtasya vartanimurorRSvasya bRhataH ~ 3 1, 51 | majmanA bAdhate shavaH ~A tvA vAtasya nRmaNo manoyuja A pUryamANamavahannabhi 4 1, 121| naryo yAnavo nR^In tiSThA vAtasya suyujo vahiSThAn ~yaM te 5 3, 15 | ta uSasA vAjayantI agne vAtasya pathyAbhiracha ~yat sImañjanti 6 3, 31 | mAtarishvA yadamimIta mAtari vAtasya sargo abhavatsarImaNi ~sunirmathA 7 4, 7 | dUtaM kRNute yahvo agniH | ~vAtasya meLiM sacate nijUrvann AshuM 8 4, 16 | kutsena saratham avasyus todo vAtasya haryor IshAnaH | ~RjrA vAjaM 9 5, 5 | doSAm uSAsam Imahe || ~vAtasya patmann ILitA daivyA hotArA 10 5, 31 | hRdo varathas tamAMsi || ~vAtasya yuktAn suyujash cid ashvAn 11 5, 41 | vAM yeSThAshvinA huvadhyai vAtasya patman rathyasya puSTau | ~ 12 7, 36 | mitro yatati bruvANaH ~A vAtasya dhrajato ranta ityA apIpayanta 13 8, 1 | tudat sUra etashaM vaN^kU vAtasya parNinA ~vahat kutsamArjuneyaM 14 8, 50 | harayo ye te asridha ojo vAtasya piprati ~yebhirni dasyuM 15 10, 22 | putramiva priyam ~yujAno ashva vAtasya dhunI devo devasya vajrivaH ~ 16 10, 89 | prasamudrasya dhAseH ~pra vAtasya prathasaH pra jmo antAtpra 17 10, 168| HYMN 168~~vAtasya nu mahimAnaM rathasya rujanneti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License