Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
urdhvastasthurmamrusih 1
urdhvastistha 1
urdhvaya 1
urdhvo 17
urdhvovajasya 1
urja 3
urjada 1
Frequency    [«  »]
17 tokaya
17 tvesam
17 ugram
17 urdhvo
17 vane
17 vatasya
17 vedhasah

Rig Veda (Sanskrit)

IntraText - Concordances

urdhvo

   Book, Hymn
1 1, 28 | yatra grAvA pRthubudhna Urdhvo bhavati sotave ~ulUkhalasutAnAmaved 2 1, 36 | yadañjibhirvAghadbhirvihvayAmahe ~Urdhvo naH pAhyaMhaso ni ketunA 3 2, 21 | ha shruta indro nAma deva Urdhvo bhuvan manuSe dasmatamaH ~ 4 2, 33 | dive dhunayo yantyartham ~Urdhvo hyasthAdadhyantarikSe.adhA 5 3, 4 | devAn yakSadiSito yajIyAn ~Urdhvo vAM gAturadhvare akAryUrdhvA 6 3, 53 | dhartA divo rajasas pRSTa Urdhvo ratho na vAyurvasubhirniyutvAn ~ 7 4, 4 | dhakSy atasaM na shuSkam || ~Urdhvo bhava prati vidhyAdhy asmad 8 4, 6 | stIrNe barhiSi samidhAne agnA Urdhvo adhvaryur jujuSANo asthAt | ~ 9 5, 1 | abodhi hotA yajathAya devAn Urdhvo agniH sumanAH prAtar asthAt | ~ 10 5, 1 | yujyate vAjayanty uttAnAm Urdhvo adhayaj juhUbhiH || ~agnim 11 6, 70 | vAM nakSanto adraya Añjan ~Urdhvo vAmagniradhvareSvasthAt 12 7, 39 | HYMN 39~~Urdhvo agniH sumatiM vasvo ashret 13 9, 85 | shakunaM kSAmaNi sthAm ~Urdhvo gandharvo adhi nAke asthAd 14 9, 98 | induravye madacyutaH ~dhArA ya Urdhvo adhvare bhrAjA naiti gavyayuH ~ 15 10, 70 | sIdantu subhageupasthe ~Urdhvo grAvA bRhadagniH samiddhaH 16 10, 100| bRhadAsarvatAtimaditiM vRNImahe ~Urdhvo grAvA vasavo.astu sotari 17 10, 123| yonaushakunaM bhuraNyum ~Urdhvo gandharvo adhi nAke asthAt


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License