Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ugradabhiprabhan^ginah 1
ugradevam 1
ugrah 12
ugram 17
ugramavis 1
ugramugrasya 1
ugranaminda 1
Frequency    [«  »]
17 tiro
17 tokaya
17 tvesam
17 ugram
17 urdhvo
17 vane
17 vatasya

Rig Veda (Sanskrit)

IntraText - Concordances

ugram

   Book, Hymn
1 1, 84 | bahubhya A sutAvAnAvivAsati ~ugraM tat patyate shava indro 2 4, 38 | ghanaM dasyubhyo abhibhUtim ugram || ~uta vAjinam puruniSSidhvAnaM 3 5, 30 | avAcacakSam padam asya sasvar ugraM nidhAtur anv Ayam ichan | ~ 4 5, 31 | turvashAyAramayaH sudughAH pAra indra | ~ugram ayAtam avaho ha kutsaM saM 5 5, 35 | janAso vRktabarhiSaH | ~ugram pUrvISu pUrvyaM havante 6 6, 30 | yad visho.ayanta shUrasAtA ugraM no.avaH pArye ahan dAH ~ 7 6, 52 | pUrvamaparaM shacIbhiH ~shRNve vIra ugram\-ugraM damAyannanyam\ anyamatinenIyamAnaH ~ 8 6, 52 | shacIbhiH ~shRNve vIra ugram\-ugraM damAyannanyam\ anyamatinenIyamAnaH ~ 9 7, 56 | sammishlA ojobhirugrAH ~ugraM va oja sthirA shavAMsyadhA 10 8, 49 | dhenava indra kaNveSu rAtayaH ~ugraM na vIraM namasopa sedima 11 8, 61 | sute sakhAyaM kRNavAmahai ~ugraM yuyujma pRtanAsu sAsahiM 12 8, 68 | paromAtram RcISamam indram ugraM surAdhasam | ~IshAnaM cid 13 8, 70 | dhRSNvïjasam || ~aSALham ugram pRtanAsu sAsahiM yasmin 14 9, 61 | jAtamandhaso divi Sad bhUmyA dade ~ugraM sharma mahi shravaH ~enA 15 10, 84 | mRNan pramRNan prehishatrUn ~ugraM te pAjo nanvA rurudhre vashI 16 10, 103| AdityAnAM marutAMshardha ugram ~mahAmanasAM bhuvanacyavAnAM 17 10, 126| sridho varuNo mitro aryamA ~ugraM marudbhIrudraM huvemendramagniM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License