Book, Hymn
1 1, 38 | vandasva mArutaM gaNaM tveSam panasyum arkiNam | ~asme
2 1, 95 | mAtRbhyo vasanA jahAti ~tveSaM rUpaM kRNuta uttaraM yat
3 1, 114| carAriSTavIrA juhavAma te haviH ~tveSaM vayaM rudraM yajñasAdhaM
4 1, 114| varAhamaruSaM kapardinaM tveSaM rUpaM namasA nihvayAmahe ~
5 2, 36 | kalmalIkinaM namobhirgRNImasi tveSaM rudrasya nAma ~sthirebhiraN^gaiH
6 5, 8 | urujrayasaM ghRtayonim AhutaM tveSaM cakSur dadhire codayanmati || ~
7 5, 34 | pIpayanta tasmin kSatram amavat tveSam astu ||~ ~
8 5, 53 | taM vaH shardhaM rathAnAM tveSaM gaNam mArutaM navyasInAm | ~
9 5, 56 | vaH shardhaM ratheshubhaM tveSam panasyum A huve | ~yasmin
10 5, 58 | uteshire amRtasya svarAjaH || ~tveSaM gaNaM tavasaM khAdihastaM
11 5, 87 | vo mahimA vRddhashavasas tveSaM shavo 'vatv evayAmarut | ~
12 6, 53 | viSNuM na stuSa Adishe ~tveSaM shardho na mArutaM tuviSvaNyanarvANaM
13 6, 53 | dyAM devo naiti sUryaH ~tveSaM shavo dadhire nAma yajñiyaM
14 7, 98 | viSNur astu tavasas tavIyAn tveSaM hy asya sthavirasya nAma || ~
15 8, 20 | yeSAmarNo na sapratho nAma tveSaM shashvatAmekamidbhuje ~vayo
16 9, 71 | na pUrvIruSaso vi rAjati ~tveSaM rUpaM kRNute varNo asya
17 10, 60 | namaH ~asamAtiM nitoshanaM tveSaM niyayinaM ratham ~bhajerathasya
|