Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tokasata 1
tokasya 7
tokavat 1
tokaya 17
toke 11
tosha 1
toshasa 1
Frequency    [«  »]
17 tama
17 tasthau
17 tiro
17 tokaya
17 tvesam
17 ugram
17 urdhvo

Rig Veda (Sanskrit)

IntraText - Concordances

tokaya

   Book, Hymn
1 1, 43 | nRbhyo yathA gave ~yathA tokAya rudriyam ~yathA no mitro 2 1, 189| pRthvI bahulA na urvi bhavA tokAya tanayAya shaM yoH ~agne 3 3, 58 | balamindrAnaLutsu naH ~balaM tokAya tanayAya jIvase tvaM hi 4 4, 1 | vido marutsu vishvabhAnuSu tokAya tuje shushucAna shaM kRdhy 5 4, 12 | sakhAyaH sadam id riSAma yachA tokAya tanayAya shaM yoH || ~yathA 6 5, 53 | yAmena marutaH || ~yena tokAya tanayAya dhAnyam bIjaM vahadhve 7 5, 69 | mitrAvaruNA sarvatAteLe tokAya tanayAya shaM yoH || ~yA 8 6, 1 | sadamid dhehyasme bhUri tokAya tanayAya pashvaH ~pUrvIriSo 9 6, 55 | omAnamApo mAnuSIramRktaM dhAta tokAya tanayAya shaMyoH ~yUyaM 10 7, 18 | pRthiviSThAH sudAsastokaM tokAya shravase vahanti ~yasya 11 7, 52 | varuNo mAmahanta sharma tokAya tanayAya gopAH ~mA vo bhujemAnyajAtameno 12 7, 62 | mitro varuNo aryamA nastmane tokAya varivo dadhantu ~sugA no 13 8, 5 | tena no vAjinIvasU pashve tokAya shaM gave ~vahataM pIvarIriSaH ~ 14 8, 67 | urUci vi prasartave ~kRdhi tokAya jIvase ~ye mUrdhAnaH kSitInAmadabdhAsaH 15 9, 62 | vighnanto duritA puru sugA tokAya vAjinaH ~tanA kRNvanto arvate ~ 16 9, 65 | somo arSati viSNave ~iSaM tokAya no dadhadasmabhyaM soma 17 10, 35 | subharaMnRpAyyam ~pashve tokAya tanayAya jIvase svastyagniMsamidhAnamImahe ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License