Book, Hymn
1 1, 56 | bRhadarhariSvaNiH ~vi yat tiro dharuNamacyutaM rajo.atiSThipo
2 4, 38 | AvirRjIko vidathA nicikyat tiro aratim pary Apa AyoH || ~
3 5, 75 | havam || ~atyAyAtam ashvinA tiro vishvA ahaM sanA | ~dasrA
4 7, 33 | dUrAdindramanayannA sutena tiro vaishantamati pAntamugram ~
5 7, 50 | gan ~ajakAvaM durdRshIkaM tiro dadhe mA mAM padyena rapasA
6 7, 60 | vishvAni durgA pipRtaM tiro no yUyaM pAta ... ~ ~
7 7, 68 | gantaM haviSo vItaye me ~tiro aryo havanAni shrutaM naH ~
8 7, 68 | vAM ratho manojavA iyarti tiro rajAMsyashvinA shatotiH ~
9 8, 82 | yaM te shyenaH padAbharat tiro rajAMsyaspRtam ~pibedasya
10 9, 3 | ratnAnidAshuSe ~eSa divaM vi dhAvati tiro rajAMsi dhArayA ~pavamAnaHkanikradat ~
11 9, 3 | pavamAnaHkanikradat ~eSa divaM vyAsarat tiro rajANsyaspRtaH ~pavamAnaH
12 9, 62 | pavitramAsadaH ~so arSendrAya pItaye tiro romANyavyayA ~sIdan yonA
13 9, 67 | shuSmamuttamam ~indurhinvAno arSati tiro vArANyavyayA ~harirvAjamacikradat ~
14 9, 79 | vA yebhirarvato junImasi ~tiro martasya kasya cit parihvRtiM
15 9, 107| vaneSu dadhiSe ~sa mAmRje tiro aNvAni meSyo mILhe saptirna
16 10, 89 | imAmAghoSannavasA sahUtiM tiro vishvAnarcato yAhyarvAM ~
17 10, 171| puras kRdhi ~devAnAM cit tiro vasham ~ ~
|