Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tirjihitam 3
tirna 1
tirnigachat 1
tiro 17
tiroahnyam 6
tirohitam 1
tirtham 2
Frequency    [«  »]
17 tabhir
17 tama
17 tasthau
17 tiro
17 tokaya
17 tvesam
17 ugram

Rig Veda (Sanskrit)

IntraText - Concordances

tiro

   Book, Hymn
1 1, 56 | bRhadarhariSvaNiH ~vi yat tiro dharuNamacyutaM rajo.atiSThipo 2 4, 38 | AvirRjIko vidathA nicikyat tiro aratim pary Apa AyoH || ~ 3 5, 75 | havam || ~atyAyAtam ashvinA tiro vishvA ahaM sanA | ~dasrA 4 7, 33 | dUrAdindramanayannA sutena tiro vaishantamati pAntamugram ~ 5 7, 50 | gan ~ajakAvaM durdRshIkaM tiro dadhe mA mAM padyena rapasA 6 7, 60 | vishvAni durgA pipRtaM tiro no yUyaM pAta ... ~ ~ 7 7, 68 | gantaM haviSo vItaye me ~tiro aryo havanAni shrutaM naH ~ 8 7, 68 | vAM ratho manojavA iyarti tiro rajAMsyashvinA shatotiH ~ 9 8, 82 | yaM te shyenaH padAbharat tiro rajAMsyaspRtam ~pibedasya 10 9, 3 | ratnAnidAshuSe ~eSa divaM vi dhAvati tiro rajAMsi dhArayA ~pavamAnaHkanikradat ~ 11 9, 3 | pavamAnaHkanikradat ~eSa divaM vyAsarat tiro rajANsyaspRtaH ~pavamAnaH 12 9, 62 | pavitramAsadaH ~so arSendrAya pItaye tiro romANyavyayA ~sIdan yonA 13 9, 67 | shuSmamuttamam ~indurhinvAno arSati tiro vArANyavyayA ~harirvAjamacikradat ~ 14 9, 79 | vA yebhirarvato junImasi ~tiro martasya kasya cit parihvRtiM 15 9, 107| vaneSu dadhiSe ~sa mAmRje tiro aNvAni meSyo mILhe saptirna 16 10, 89 | imAmAghoSannavasA sahUtiM tiro vishvAnarcato yAhyarvAM ~ 17 10, 171| puras kRdhi ~devAnAM cit tiro vasham ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License