Book, Hymn
1 1, 33 | uc chvaitreyo nRSAhyAya tasthau || ~AvaH shamaM vRSabhaM
2 1, 64 | vandhureSvamatirna darshatA vidyun na tasthau maruto ratheSu vaH ~vishvavedaso
3 1, 64 | martaH shavasA janAnati tasthau va UtI maruto yamAvata ~
4 3, 7 | dhenavo vRSNo ashvA devIrA tasthau madhumad vahantIH ~Rtasya
5 3, 42 | nAmA vishvarUpo amRtAni tasthau ~asUta pUrvo vRSabho jyAyAnimA
6 3, 61 | vaste pururUpA vapUMSyUrdhvA tasthau tryaviM rerihANA ~Rtasya
7 5, 56 | shravasyum A huvAmahe | ~A yasmin tasthau suraNAni bibhratI sacA marutsu
8 6, 70 | shriye duhitA sUryasya rathaM tasthau purubhujA shatotim ~pra
9 6, 73 | rodasI svashocirAmavatsu tasthau na rokaH ~aneno vo maruto
10 7, 8 | abhi yaH pUruM pRtanAsu tasthau dyutAno daivyo atithiH shushoca ~
11 8, 101| arkamabhito vivishre ~bRhad dha tasthau bhuvaneSvantaH pavamAno
12 8, 103| mAtarampRthivIM vi vAvRte tasthau nAkasya sAnavi ~yasmAd rejanta
13 10, 4 | kUcijjAyate sanayAsu navyo vane tasthau palito dhUmaketuH ~asnAtApo
14 10, 5 | pathAMvisarge dharuNeSu tasthau ~asacca sacca parame vyoman
15 10, 27 | bRhannachAyo apalAsho arvA tasthau mAtA viSito attigarbhaH ~
16 10, 28 | vRSabhastigmashRngo varSman tasthAu varimannApRthivyAH ~vishveSvenaM
17 10, 73 | enam ~manyoriyAya harmyeSu tasthau yataH prajajña indro asya
|