Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tasthatur 1
tasthaturdurone 1
tasthaturjagaruke 1
tasthau 17
tasthausamare 1
tasthav 1
tasthavamrtam 1
Frequency    [«  »]
17 suvirah
17 tabhir
17 tama
17 tasthau
17 tiro
17 tokaya
17 tvesam

Rig Veda (Sanskrit)

IntraText - Concordances

tasthau

   Book, Hymn
1 1, 33 | uc chvaitreyo nRSAhyAya tasthau || ~AvaH shamaM vRSabhaM 2 1, 64 | vandhureSvamatirna darshatA vidyun na tasthau maruto ratheSu vaH ~vishvavedaso 3 1, 64 | martaH shavasA janAnati tasthau va UtI maruto yamAvata ~ 4 3, 7 | dhenavo vRSNo ashvA devIrA tasthau madhumad vahantIH ~Rtasya 5 3, 42 | nAmA vishvarUpo amRtAni tasthau ~asUta pUrvo vRSabho jyAyAnimA 6 3, 61 | vaste pururUpA vapUMSyUrdhvA tasthau tryaviM rerihANA ~Rtasya 7 5, 56 | shravasyum A huvAmahe | ~A yasmin tasthau suraNAni bibhratI sacA marutsu 8 6, 70 | shriye duhitA sUryasya rathaM tasthau purubhujA shatotim ~pra 9 6, 73 | rodasI svashocirAmavatsu tasthau na rokaH ~aneno vo maruto 10 7, 8 | abhi yaH pUruM pRtanAsu tasthau dyutAno daivyo atithiH shushoca ~ 11 8, 101| arkamabhito vivishre ~bRhad dha tasthau bhuvaneSvantaH pavamAno 12 8, 103| mAtarampRthivIM vi vAvRte tasthau nAkasya sAnavi ~yasmAd rejanta 13 10, 4 | kUcijjAyate sanayAsu navyo vane tasthau palito dhUmaketuH ~asnAtApo 14 10, 5 | pathAMvisarge dharuNeSu tasthau ~asacca sacca parame vyoman 15 10, 27 | bRhannachAyo apalAsho arvA tasthau mAtA viSito attigarbhaH ~ 16 10, 28 | vRSabhastigmashRngo varSman tasthAu varimannApRthivyAH ~vishveSvenaM 17 10, 73 | enam ~manyoriyAya harmyeSu tasthau yataH prajajña indro asya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License