Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
talidivati 1
talito 1
tam 356
tama 17
tamabhistaye 1
tamabhrtya 1
tamacha 1
Frequency    [«  »]
17 sumnam
17 suvirah
17 tabhir
17 tama
17 tasthau
17 tiro
17 tokaya

Rig Veda (Sanskrit)

IntraText - Concordances

tama

   Book, Hymn
1 1, 32 | niNyaM vi carantyApo dIrghaM tama AshayadindrashatruH ~dAsapatnIrahigopA 2 1, 56 | dhRSNunA shavasA bAdhate tama iyarti reNuM bRhadarhariSvaNiH ~ 3 1, 104| yoniS Ta indra niSade akAri tamA ni SIda svAno nArvA ~vimucya 4 1, 113| jIvo asurna AgAdapa prAgAt tama A jyotireti ~Araik panthAM 5 3, 32 | Urva iva paprathe kAmo asme tamA pRNa vasupate vasUnAm ~imaM 6 4, 45 | vyuSTiSu | ~aporNuvantas tama A parIvRtaM svar Na shukraM 7 6, 10 | kRSNAdhvA ~adha bahu cit tama UrmyAyAstiraH shociSA dadRshe 8 6, 25 | askRdhoyurajaraH svarvAn tamA bhara harivo mAdayadhyai ~ 9 6, 39 | bharadvAjeSu suruco rurucyAH ~tamA nUnaM vRjanamanyathA cicchUro 10 7, 24 | yoniS Ta indra sadane akAri tamA nRbhiH puruhUta pra yAhi ~ 11 8, 46 | santyUtayo vishvA abhIravaH sacA ~tamA vahantu saptayaH purUvasuM 12 9, 67 | alAyyasya parashurnanAsha tamA pavasva deva soma ~AkhuM 13 10, 21 | rayiM sahasAvannamartya ~tamA novAjasAtaye vi vo made 14 10, 87 | yAtudhAno ya idaMkRNoti ~tamA rabhasva samidhA yaviSTha 15 10, 124| naH purogA jyogevadIrghaM tama AshayiSThAH ~adevAd devaH 16 10, 129| tasmAddhAnyan na paraH kiM canAsa ~tama AsIt tamasA gULamagre.apraketaM 17 10, 161| yadi mRtyorantikaM nItaeva ~tamA harAmi nir{R}terupasthAdaspArSamenaMshatashAradAya ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License