Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sukratavah 1
sukrato 21
sukratu 6
sukratuh 17
sukratum 6
sukratumaryamanam 1
sukratur 2
Frequency    [«  »]
17 santam
17 shubhe
17 sidati
17 sukratuh
17 sumnam
17 suvirah
17 tabhir

Rig Veda (Sanskrit)

IntraText - Concordances

sukratuh

   Book, Hymn
1 1, 25 | varuNaH pastyAsvA ~sAmrAjyAya sukratuH ~ato vishvAnyadbhutA cikitvAnabhi 2 1, 55 | kRNvannavRkANi yajyave.ava sukratuH sartavA apaH sRjat ~dAnAya 3 1, 128| sAnuSvagniH pareSu sAnuSu ~sa sukratuH purohito dame\ dame.agniryajñasyAdhvarasya 4 1, 139| adhArayad ararindAni sukratuH purU sadmAni sukratuH || ~ 5 1, 139| ararindAni sukratuH purU sadmAni sukratuH || ~ye devAso divy ekAdasha 6 1, 141| devAnAM shaMsaM Rta A ca sukratuH ~uta naH sudyotmA jIrAshvo 7 2, 34 | vishvacarSaNirdivaH shardhena mArutena sukratuH ~anu nu sthAtyavRkAbhirUtibhI 8 5, 11 | sIdan ni hotA yajathAya sukratuH || ~asammRSTo jAyase mAtroH 9 5, 25 | ati dviSaH parSan nAveva sukratuH ||~ ~ 10 7, 3 | mAtrorushenyo janiSTa devayajyAya sukratuH pAvakaH ~etA no agne saubhagA 11 8, 25 | na rathyA varuNo yashca sukratuH ~sanAt sujAtA tanayA dhRtavratA ~ 12 8, 33 | shRNavad giro brahmokthA ca sukratuH ~vahantu tvA ratheSThAmA 13 8, 46 | akSenahuSe sukRtvani sukRttarAya sukratuH ~ucathye vapuSi yaH svarAL 14 9, 2 | sutasya vedhasaH ~apo vasiSTa sukratuH ~mahAntaM tvA mahIranvApo 15 9, 12 | vAre mahIyate ~somo yaH sukratuH kaviH ~yaH somaH kalasheSvA 16 9, 70 | svarNaraM prashastaye kamavRNIta sukratuH ~ruvati bhImo vRSabhastaviSyayA 17 9, 102| rayim ~mimIte asya yojanA vi sukratuH ~jajñAnaM sapta mAtaro vedhAmashAsata


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License