Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sidatedam 1
sidatendramabhi 1
sidatha 2
sidati 17
sidatu 2
sidema 1
sidhmo 1
Frequency    [«  »]
17 samu
17 santam
17 shubhe
17 sidati
17 sukratuh
17 sumnam
17 suvirah

Rig Veda (Sanskrit)

IntraText - Concordances

sidati

   Book, Hymn
1 4, 9 | diviSTiSu | ~uta potA ni SIdati || ~uta gnA agnir adhvara 2 4, 9 | gRhapatir dame | ~uta brahmA ni SIdati || ~veSi hy adhvarIyatAm 3 9, 7 | abhi spRdho visho rAjeva sIdati | ~yad Im RNvanti vedhasaH || ~ 4 9, 7 | pari priyo harir vaneSu sIdati | ~rebho vanuSyate matI || ~ 5 9, 20| gabhastyoH ~somashcamUSu sIdati ~krILurmakho na maMhayuH 6 9, 38| mAnuSISvA shyeno na vikSu sIdati ~gachañ jAro na yoSitam ~ 7 9, 40| vRSA sutaH ~dhruve sadasi sIdati ~nU no rayiM mahAmindo.asmabhyaM 8 9, 57| suvrataH ~shyeno na vaMsu SIdati ~sa no vishvA divo vasUto 9 9, 64| hiraNyayamAshur{R}tasya sIdati ~jahAtyapracetasaH ~abhi 10 9, 68| somaH punAnaH kalasheSu sIdati ~adbhirgobhirmRjyate adribhiH 11 9, 70| A yoniM somaH sukRtaM ni SIdati gavyayItvag bhavati nirNigavyayI ~ 12 9, 84| vAyubhirendrasya hArdikalasheSu sIdati ~abhi tyaM gAvaH payasA 13 9, 86| sattA ni yonA kalasheSu sIdati ~yajñasya ketuH pavate svadhvaraH 14 9, 86| vivevidat somaH punAnaHkalasheSu sIdati ~jyotiryajñasya pavate madhu 15 9, 86| harirmitrasya sadaneSu sIdati marmRjAno.avibhiHsindhubhirvRSA ~ 16 9, 97| svAduH pavAte ati vAramavyamA sIdAti kalashaM devayurnaH ~indurdevAnAmupa 17 9, 99| madintamaH somashcamUSu sIdati ~pashau na reta Adadhat


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License