Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samsude 1
samtanih 1
samtavitvat 1
samu 17
samubdham 1
samudho 1
samudra 13
Frequency    [«  »]
17 rbhavah
17 rupam
17 sahah
17 samu
17 santam
17 shubhe
17 sidati

Rig Veda (Sanskrit)

IntraText - Concordances

samu

   Book, Hymn
1 1, 82 | amandiSuH pUSaNvAn vajrin samu patnyAmadaH ~ ~ 2 1, 91 | sakhA vRdhe ~saM te payAMsi samu yantu vAjAH saM vRSNyAnyabhimAtiSAhaH ~ 3 1, 110| vishvadevyaH svAhAkRtasya samu tRpNuta RbhavaH ~AbhogayaM 4 1, 116| devA anvamanyata hRdbhiH samu shriyA nAsatyA sacethe ~ 5 1, 179| te cidavasurnahyantamApuH samU nu patnIrvRSabhirjagamyuH ~ 6 3, 35 | koshaM sisice pibadhyai ~samu priyA AvavRtran madAya pradakSiNidabhi 7 6, 60 | añjasAnushAsati ~ya evedamiti bravat ~samu pUSNA gamemahi yo gRhAnabhishAsati ~ 8 7, 42 | devAnAM janimAnisattaH ~samu vo yajñaM mahayan namobhiH 9 7, 61 | vAM niNyAnyacite abhUvan ~samu vAM yajñaM mahayaM namobhirhuve 10 8, 7 | shardhAn Rtasya jinvatha ~samu tye mahatIrapaH saM kSoNI 11 8, 7 | tye mahatIrapaH saM kSoNI samu sUryam ~saM vajraM parvasho 12 8, 52 | bRhatIradhUnuta saM kSoNI samu sUryam ~saM shukrAsaH shucayaH 13 9, 66 | dadhAno akSiti shravaH ~samu tvA dhIbhirasvaran hinvatIH 14 9, 97 | vicakSaNo jAgRvirdevavItau ~samu priyo mRjyate sAno avye 15 9, 101| bhUmano vyakhyad rodasI ubhe ~samu priyA anUSata gAvo madAya 16 10, 25 | abhi cid vadhAd vivakSase ~samu pra yanti dhItayaH sargAso. 17 10, 85 | sammAtarishvA saM dhAtA samu deSTrI dadhAtu nau ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License