Book, Hymn
1 1, 82 | amandiSuH pUSaNvAn vajrin samu patnyAmadaH ~ ~
2 1, 91 | sakhA vRdhe ~saM te payAMsi samu yantu vAjAH saM vRSNyAnyabhimAtiSAhaH ~
3 1, 110| vishvadevyaH svAhAkRtasya samu tRpNuta RbhavaH ~AbhogayaM
4 1, 116| devA anvamanyata hRdbhiH samu shriyA nAsatyA sacethe ~
5 1, 179| te cidavasurnahyantamApuH samU nu patnIrvRSabhirjagamyuH ~
6 3, 35 | koshaM sisice pibadhyai ~samu priyA AvavRtran madAya pradakSiNidabhi
7 6, 60 | añjasAnushAsati ~ya evedamiti bravat ~samu pUSNA gamemahi yo gRhAnabhishAsati ~
8 7, 42 | devAnAM janimAnisattaH ~samu vo yajñaM mahayan namobhiH
9 7, 61 | vAM niNyAnyacite abhUvan ~samu vAM yajñaM mahayaM namobhirhuve
10 8, 7 | shardhAn Rtasya jinvatha ~samu tye mahatIrapaH saM kSoNI
11 8, 7 | tye mahatIrapaH saM kSoNI samu sUryam ~saM vajraM parvasho
12 8, 52 | bRhatIradhUnuta saM kSoNI samu sUryam ~saM shukrAsaH shucayaH
13 9, 66 | dadhAno akSiti shravaH ~samu tvA dhIbhirasvaran hinvatIH
14 9, 97 | vicakSaNo jAgRvirdevavItau ~samu priyo mRjyate sAno avye
15 9, 101| bhUmano vyakhyad rodasI ubhe ~samu priyA anUSata gAvo madAya
16 10, 25 | abhi cid vadhAd vivakSase ~samu pra yanti dhItayaH sargAso.
17 10, 85 | sammAtarishvA saM dhAtA samu deSTrI dadhAtu nau ~ ~
|