Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sahadhvam 1
sahadhyai 2
sahagopashcarantih 1
sahah 17
sahahuh 1
sahaja 1
sahajanusani 1
Frequency    [«  »]
17 raksamsi
17 rbhavah
17 rupam
17 sahah
17 samu
17 santam
17 shubhe

Rig Veda (Sanskrit)

IntraText - Concordances

sahah

   Book, Hymn
1 1, 36 | bRhadrathaM turvItiM dasyave sahaH ~ni tvAmagne manurdadhe 2 1, 57 | vishvaM dadhiSe kevalaM sahaH ~ ~ 3 1, 80 | vRtrasya taviSIM nirahan sahasA sahaH ~mahat tadasya pauMsyaM 4 1, 84 | amatsurindavo jyeSThaM namasyatA sahaH ~nakiS Tvad rathItaro harI 5 1, 84 | vasvIr... ~tA asya namasA sahaH saparyanti pracetasaH ~vratAnyasya 6 2, 38 | saniM medhAmariSTaM duSTaraM sahaH ~yad yuñjate maruto rukmavakSaso. 7 5, 31 | janivatash cakartha || ~ud yat sahaH sahasa AjaniSTa dediSTa 8 5, 44 | bRhat suvIram anapacyutaM sahaH || ~vety agrur janivAn vA 9 6, 8 | pRkSasya vRSNo aruSasya nU sahaH pra nu vocaM vidathAjAtavedasaH ~ 10 6, 20 | dhi te tuvijAtasya manye sahaH sahiSTha turatasturasya ~ 11 6, 52 | vanaspatibhyaH paryAbhRtaM sahaH ~apAmojmAnaM pari gobhirAvRtamindrasya 12 7, 31 | yasya te.anu svadhAvarI sahaH ~mamnAte indrarodasI ~taM 13 7, 56 | turaM maruto rAmayantIme sahaH sahasa A namanti ~imeshaMsaM 14 8, 4 | sutaM jyeSThaM tad dadhiSe sahaH ~pra cakre sahasA saho babhañja 15 8, 4 | dive\-diva ojiSThaM dadhiSe sahaH ~adhvaryo drAvayA tvaM somamindraH 16 8, 20 | shashvatAmekamidbhuje ~vayo na pitryaM sahaH ~tAn vandasva marutastAnupa 17 8, 102| vAtasvanaM kaviM parjanyakrandyaM sahaH ~agniM samudravAsasam ~A


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License