Book, Hymn
1 1, 36 | bRhadrathaM turvItiM dasyave sahaH ~ni tvAmagne manurdadhe
2 1, 57 | vishvaM dadhiSe kevalaM sahaH ~ ~
3 1, 80 | vRtrasya taviSIM nirahan sahasA sahaH ~mahat tadasya pauMsyaM
4 1, 84 | amatsurindavo jyeSThaM namasyatA sahaH ~nakiS Tvad rathItaro harI
5 1, 84 | vasvIr... ~tA asya namasA sahaH saparyanti pracetasaH ~vratAnyasya
6 2, 38 | saniM medhAmariSTaM duSTaraM sahaH ~yad yuñjate maruto rukmavakSaso.
7 5, 31 | janivatash cakartha || ~ud yat sahaH sahasa AjaniSTa dediSTa
8 5, 44 | bRhat suvIram anapacyutaM sahaH || ~vety agrur janivAn vA
9 6, 8 | pRkSasya vRSNo aruSasya nU sahaH pra nu vocaM vidathAjAtavedasaH ~
10 6, 20 | dhi te tuvijAtasya manye sahaH sahiSTha turatasturasya ~
11 6, 52 | vanaspatibhyaH paryAbhRtaM sahaH ~apAmojmAnaM pari gobhirAvRtamindrasya
12 7, 31 | yasya te.anu svadhAvarI sahaH ~mamnAte indrarodasI ~taM
13 7, 56 | turaM maruto rAmayantIme sahaH sahasa A namanti ~imeshaMsaM
14 8, 4 | sutaM jyeSThaM tad dadhiSe sahaH ~pra cakre sahasA saho babhañja
15 8, 4 | dive\-diva ojiSThaM dadhiSe sahaH ~adhvaryo drAvayA tvaM somamindraH
16 8, 20 | shashvatAmekamidbhuje ~vayo na pitryaM sahaH ~tAn vandasva marutastAnupa
17 8, 102| vAtasvanaM kaviM parjanyakrandyaM sahaH ~agniM samudravAsasam ~A
|