Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rayotaturvane 1
rayya 1
rbhava 1
rbhavah 17
rbhavas 4
rbhavashca 1
rbhavashcakrurashvina 1
Frequency    [«  »]
17 pusanam
17 radhasa
17 raksamsi
17 rbhavah
17 rupam
17 sahah
17 samu

Rig Veda (Sanskrit)

IntraText - Concordances

rbhavah

   Book, Hymn
1 1, 110| svAhAkRtasya samu tRpNuta RbhavaH ~AbhogayaM pra yadichanta 2 1, 110| amRtatvamAnashuH ~saudhanvanA RbhavaH sUracakSasaH saMvatsare 3 1, 111| A takSata sAtimasmabhyaM RbhavaH sAtiM rathAya sAtimarvate 4 3, 66 | niratakSata tena devatvaM RbhavaH samAnasha ~indrasya sakhyaM 5 3, 66 | samAnasha ~indrasya sakhyaM RbhavaH samAnashurmanornapAto apaso 6 4, 33 | babhUvuH || ~yadAram akrann RbhavaH pitRbhyAm pariviSTI veSaNA 7 4, 33 | yad agohyasyAtithye raNann RbhavaH sasantaH | ~sukSetrAkRNvann 8 4, 33 | poSaM draviNAny asme dhatta RbhavaH kSemayanto na mitram || ~ 9 4, 34 | Adityair mAdayadhvaM sajoSasa RbhavaH parvatebhiH | ~sajoSaso 10 4, 35 | amRtasya panthAM gaNaM devAnAm RbhavaH suhastAH || ~kimmayaH svic 11 4, 35 | savanam madAya | ~tasmai rayim RbhavaH sarvavIram A takSata vRSaNo 12 4, 35 | svapasyA suhastAH | ~tad RbhavaH pariSiktaM va etat sam madebhir 13 4, 36 | devyasya pravAcanaM dyAm RbhavaH pRthivIM yac ca puSyatha || ~ 14 4, 36 | vedayAmasi || ~tad vo vAjA RbhavaH supravAcanaM deveSu vibhvo 15 5, 51 | svastaye | ~devA avantv RbhavaH svastaye svasti no rudraH 16 7, 35 | shamu santu gAvaH ~shaM na RbhavaH sukRtaH suhastAH shaM no 17 10, 66 | ni mAmRjuH ~dhartAro diva RbhavaH suhastA vAtAparjanyA mahiSasyatanyatoH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License