Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
radhamsyashvyani 1
radhanam 2
radhas 1
radhasa 17
radhasah 7
radhasamasyasi 1
radhasanrtamah 1
Frequency    [«  »]
17 patho
17 payah
17 pusanam
17 radhasa
17 raksamsi
17 rbhavah
17 rupam

Rig Veda (Sanskrit)

IntraText - Concordances

radhasa

   Book, Hymn
1 1, 54 | ukthA vA yo abhigRNAti rAdhasA dAnurasmA uparA pinvate 2 1, 94 | shavasA codayAsi prajAvatA rAdhasA te syAma ~sa tvamagne saubhagatvasya 3 1, 135| vAM hitam ~vAyavA candreNa rAdhasA gatamindrashca rAdhasA gatam ~ 4 1, 135| candreNa rAdhasA gatamindrashca rAdhasA gatam ~A vAM dhiyo vavRtyuradhvarAnupemaminduM 5 3, 32 | gobhirashvaishcandravatA rAdhasA paprathashca ~svaryavo matibhistubhyaM 6 4, 20 | vartA januSA nv asti na rAdhasa AmarItA maghasya | ~udvAvRSANas 7 4, 24 | shavasaH sUnum indram arvAcInaM rAdhasa A vavartat | ~dadir hi vIro 8 4, 55 | mitro aryamA | ~indro no rAdhasA gamat ||~ ~ 9 5, 43 | pUSNa uta vAyor adikSi | ~yA rAdhasA coditArA matInAM yA vAjasya 10 6, 10 | maghavadbhyashca dhehi ~ye rAdhasA shravasA cAtyanyAn suvIryebhishcAbhi 11 8, 1 | yAhi matsva citreNa deva rAdhasA ~saro na prAsyudaraM sapItibhirA 12 8, 14 | pipyuSI duhe ~na te vartAsti rAdhasa indra devo na martyaH ~yad 13 8, 21 | mA te godatra nirarAma rAdhasa indra mA te gRhAmahi ~dRLhA 14 8, 24 | pibati somyaM madhu ~pra rAdhasA codayAte mahitvanA ~upo 15 8, 81 | stavAmeshAnaM vasvaH svarAjam ~na rAdhasA mardhiSan naH ~pra stoSadupa 16 8, 81 | gAsiSacchravat sAma gIyamAnam ~abhi rAdhasA jugurat ~A no bhara dakSiNenAbhi 17 10, 23 | bhUd visenAbhirdayamAno vi rAdhasA ~harI nvasya yA vane vide


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License