Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pusabhavat 1
pusan 10
pusana 1
pusanam 17
pusanamagohyamagnim 1
pusanamantarena 1
pusanamashvina 1
Frequency    [«  »]
17 navatim
17 patho
17 payah
17 pusanam
17 radhasa
17 raksamsi
17 rbhavah

Rig Veda (Sanskrit)

IntraText - Concordances

pusanam

   Book, Hymn
1 1, 14 | indravAyU bRhaspatiM mitrAgniM pUSaNaM bhagam ~AdityAnmArutaM gaNam ~ 2 1, 42 | shishIhi prAsyudaram ~pU... ~na pUSaNaM methAmasi sUktairabhi gRNImasi ~ 3 1, 106| vAjayanniha kSayadvIraM pUSaNaM sumnairImahe ~rathaM ... ~ 4 1, 186| ashvinAvavase kRNudhvaM pra pUSaNaM svatavaso hi santi ~adveSo 5 5, 46 | parvatAM apaH | ~huve viSNum pUSaNam brahmaNas patim bhagaM nu 6 6, 24 | marutaH kRSvAvase no adya ~pra pUSaNaM viSNumagniM purandhiM savitAramoSadhIH 7 6, 53 | mArutaM tuviSvaNyanarvANaM pUSaNaM saM yathA shatA ~saM sahasrA 8 6, 61 | athAriSTAbhirA gahi ~shRNvantaM pUSaNaM vayamiryamanaSTavedasam ~ 9 6, 62 | dhIvato\-dhIvataH sakhA ~pUSaNaM nvajAshvamupa stoSAma vAjinam ~ 10 6, 62 | bhrAtendrasya sakhA mama ~AjAsaH pUSaNaM rathe nishRmbhAste janashriyam ~ 11 6, 63 | enamAdideshati karambhAditi pUSaNam ~na tena deva Adishe ~uta 12 6, 64 | indrasya cA rabhAmahe ~ut pUSaNaM yuvAmahe.abhIshUnriva sArathiH ~ 13 7, 36 | mahImaramatiM kRNudhvaM pra pUSaNaM vidathyaM na vIram ~bhagaM 14 7, 41 | prAtarmitrAvaruNAprAtarashvinA ~prAtarbhagaM pUSaNaM brahmaNas patiM prAtaH somamuta 15 7, 44 | bhagamUtaye huve ~indraM viSNuM pUSaNaM brahmaNas patimAdityAn dyAvApRthivI 16 8, 4 | vahantu savanedupa ~pra pUSaNaM vRNImahe yujyAya purUvasum ~ 17 10, 64 | stomaiH kRNudhvaMsakhyAya pUSaNam ~te hi devasya savituH savImanikratuM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License