Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavyaya 1
pavyeva 1
paya 5
payah 17
payamsi 5
payanaya 1
payasa 19
Frequency    [«  »]
17 nakam
17 navatim
17 patho
17 payah
17 pusanam
17 radhasa
17 raksamsi

Rig Veda (Sanskrit)

IntraText - Concordances

payah

   Book, Hymn
1 1, 23 | adhvarIyatAm ~pRñcatIrmadhunA payaH ~amUryA upa sUrye yAbhirvA 2 1, 62 | cid dadhiSe pakvamantaH payaH kRSNAsu rushad rohiNISu ~ 3 1, 105| yuvate patim ~tuñjAte vRSNyaM payaH paridAya rasaM duhe vittam... ~ 4 3, 33 | sampashyamAnA amadannabhi svaM payaH pratnasya retaso dughAnAH ~ 5 4, 57 | juSethAM yad divi cakrathuH payaH | ~tenemAm upa siñcatam || ~ 6 6, 58 | RtubhirhavanashrutaH ~juSantAM yujyaM payaH ~stotramindro marudgaNastvaSTRmAn 7 7, 98 | tanvaM cakra eSaH | ~pituH payaH prati gRbhNAti mAtA tena 8 8, 93 | rohiNISu ca ~paruSNISu rushat payaH ~vi yadaheradha tviSo vishve 9 9, 19 | garbhamAdadhat ~yAH shukraM duhate payaH ~upa shikSApatasthuSo bhiyasamA 10 9, 34 | somamadribhiH ~duhantishakmanA payaH ~bhuvat tritasya marjyo 11 9, 42 | sahasrapAjasaH ~duhAnaH pratnamit payaH pavitre pari Sicyate ~krandan 12 9, 54 | shukraM duduhre ahrayaH ~payaH sahasrasAM RSim ~ayaM sUrya 13 9, 62 | aN^girobhyaH ~varivovid ghRtaM payaH ~ayaM vicarSaNirhitaH pavamAnaH 14 9, 66 | johuvat ~yasya te dyumnavat payaH pavamAnAbhRtaM divaH ~tena 15 9, 97 | bAdhamAno mRdhashca ~abhishrINan payaH payasAbhi gonAmindrasya 16 9, 110| sUryaM vidhAre shakmanA payaH ~gojIrayA raMhamAnaH purandhyA ~ 17 10, 63 | yebhyo mAtA madhumat pinvate payaH pIyUSaM dyauraditiradribarhAH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License