Book, Hymn
1 1, 23 | adhvarIyatAm ~pRñcatIrmadhunA payaH ~amUryA upa sUrye yAbhirvA
2 1, 62 | cid dadhiSe pakvamantaH payaH kRSNAsu rushad rohiNISu ~
3 1, 105| yuvate patim ~tuñjAte vRSNyaM payaH paridAya rasaM duhe vittam... ~
4 3, 33 | sampashyamAnA amadannabhi svaM payaH pratnasya retaso dughAnAH ~
5 4, 57 | juSethAM yad divi cakrathuH payaH | ~tenemAm upa siñcatam || ~
6 6, 58 | RtubhirhavanashrutaH ~juSantAM yujyaM payaH ~stotramindro marudgaNastvaSTRmAn
7 7, 98 | tanvaM cakra eSaH | ~pituH payaH prati gRbhNAti mAtA tena
8 8, 93 | rohiNISu ca ~paruSNISu rushat payaH ~vi yadaheradha tviSo vishve
9 9, 19 | garbhamAdadhat ~yAH shukraM duhate payaH ~upa shikSApatasthuSo bhiyasamA
10 9, 34 | somamadribhiH ~duhantishakmanA payaH ~bhuvat tritasya marjyo
11 9, 42 | sahasrapAjasaH ~duhAnaH pratnamit payaH pavitre pari Sicyate ~krandan
12 9, 54 | shukraM duduhre ahrayaH ~payaH sahasrasAM RSim ~ayaM sUrya
13 9, 62 | aN^girobhyaH ~varivovid ghRtaM payaH ~ayaM vicarSaNirhitaH pavamAnaH
14 9, 66 | johuvat ~yasya te dyumnavat payaH pavamAnAbhRtaM divaH ~tena
15 9, 97 | bAdhamAno mRdhashca ~abhishrINan payaH payasAbhi gonAmindrasya
16 9, 110| sUryaM vidhAre shakmanA payaH ~gojIrayA raMhamAnaH purandhyA ~
17 10, 63 | yebhyo mAtA madhumat pinvate payaH pIyUSaM dyauraditiradribarhAH ~
|