Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
najma 1
najman 1
najyotih 1
nakam 17
nakamaruhad 1
nakamaruhan 1
nakamasprshat 1
Frequency    [«  »]
17 manamahe
17 mrdho
17 nadinam
17 nakam
17 navatim
17 patho
17 payah

Rig Veda (Sanskrit)

IntraText - Concordances

nakam

   Book, Hymn
1 1, 34 | pRthivIr upari pravA divo nAkaM rakSethe dyubhir aktubhir 2 1, 68 | aurNod duraH purukSuH pipesha nAkaM stRbhirdamUnAH ~ ~ 3 1, 85 | avardhanta svatavaso mahitvanA nAkaM tasthururu cakrire sadaH ~ 4 1, 139| hiraNyaye || ~aceti dasrA vy ó nAkam RNvatho yuñjate vAM rathayujo 5 1, 164| dharmANi prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta yatra 6 3, 5 | devAn ~udastambhIt samidhA nAkaM RSvo.agnirbhavannuttamo 7 4, 13 | diva skambhaH samRtaH pAti nAkam ||~ ~ 8 5, 1 | ujjihAnAH pra bhAnavaH sisrate nAkam acha || ~abodhi hotA yajathAya 9 5, 17 | vidharman manyase | ~taM nAkaM citrashociSam mandram paro 10 5, 54 | vitatA hiraNyayIH || ~taM nAkam aryo agRbhItashociSaM rushat 11 5, 81 | dvipade catuSpade | ~vi nAkam akhyat savitA vareNyo 'nu 12 6, 54 | tanvi shrutasya stRbhirna nAkaM vacanasyavipaH ~yo rajAMsi 13 7, 58 | rodasI mahitvA nakSante nAkaM nir{R}teravaMshAt ~janUshcid 14 7, 86 | yastastambha rodasI cidurvI ~pra nAkaM RSvaM nunude bRhantaM dvitA 15 7, 97 | antam Apa | ~ud astabhnA nAkam RSvam bRhantaM dAdhartha 16 10, 90 | dharmANi prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta yatra 17 10, 113| sasyadaH sRjadastabhnAn nAkaM svapasyayA pRthum ~AdindraH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License