Book, Hymn
1 1, 34 | pRthivIr upari pravA divo nAkaM rakSethe dyubhir aktubhir
2 1, 68 | aurNod duraH purukSuH pipesha nAkaM stRbhirdamUnAH ~ ~
3 1, 85 | avardhanta svatavaso mahitvanA nAkaM tasthururu cakrire sadaH ~
4 1, 139| hiraNyaye || ~aceti dasrA vy ó nAkam RNvatho yuñjate vAM rathayujo
5 1, 164| dharmANi prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta yatra
6 3, 5 | devAn ~udastambhIt samidhA nAkaM RSvo.agnirbhavannuttamo
7 4, 13 | diva skambhaH samRtaH pAti nAkam ||~ ~
8 5, 1 | ujjihAnAH pra bhAnavaH sisrate nAkam acha || ~abodhi hotA yajathAya
9 5, 17 | vidharman manyase | ~taM nAkaM citrashociSam mandram paro
10 5, 54 | vitatA hiraNyayIH || ~taM nAkam aryo agRbhItashociSaM rushat
11 5, 81 | dvipade catuSpade | ~vi nAkam akhyat savitA vareNyo 'nu
12 6, 54 | tanvi shrutasya stRbhirna nAkaM vacanasyavipaH ~yo rajAMsi
13 7, 58 | rodasI mahitvA nakSante nAkaM nir{R}teravaMshAt ~janUshcid
14 7, 86 | yastastambha rodasI cidurvI ~pra nAkaM RSvaM nunude bRhantaM dvitA
15 7, 97 | antam Apa | ~ud astabhnA nAkam RSvam bRhantaM dAdhartha
16 10, 90 | dharmANi prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta yatra
17 10, 113| sasyadaH sRjadastabhnAn nAkaM svapasyayA pRthum ~AdindraH
|