Book, Hymn
1 1, 131| havImabhiH | yadindra hantave mRdho vRSA vajriñciketasi ~A me
2 1, 182| jambhayatamabhito rAyataH shuno hataM mRdho vidathustAnyashvinA ~vAcaM\-
3 2, 25 | vishvA idaryo abhidipsvo mRdho bRhaspatirvi vavarhA rathAM
4 3, 51 | vidvAn ~jahi shatrUnrapa mRdho nudasvAthAbhayaM kRNuhi
5 5, 30 | sakSad indraH || ~vi SU mRdho januSA dAnam invann ahan
6 6, 59 | patho vAjasAtaye cinuhi vi mRdho jahi ~sAdhantAmugra no dhiyaH ~
7 8, 61 | tan na Utibhirvi dviSo vi mRdho jahi ~tvaM hi rAdhaspate
8 9, 4 | dakSamuta kratumapa soma mRdho jahi ~athA ... ~pavItAraH
9 9, 40 | punAno akramIdabhi vishvA mRdho vicarSaNiH ~shumbhanti vipraM
10 9, 61 | vrateSujAgRhi ~apaghnan pavate mRdho.apa somo arAvNaH ~gachannindrasya
11 9, 85 | bhandanAyataH pibendra somamava no mRdho jahi ~adabdha indo pavase
12 9, 86 | induH punAno ati gAhate mRdho vishvAni kRNvan supathAni
13 10, 67 | dhyavathasvebhirevaiH ~pashcA mRdho apa bhavantu vishvAstadrodasI
14 10, 98 | dhehi ~agne bAdhasva vi mRdho vi durgahApAmIvAmaparakSAMsi
15 10, 152| abhayaMkaraH ~vi rakSo vi mRdho jahi vi vRtrasya hanU ruja ~
16 10, 152| vRtrahannamitrasyAbhidasataH ~vi na indra mRdho jahi nIcA yacha pRtanyataH ~
17 10, 180| tigmaM vi shatrUntALi vi mRdho nudasva ~indra kSatramabhi
|