Book, Hymn
1 1, 93 | vAvRdhAnoruM yajñAya cakrathuru lokam ~agnISomA haviSaH prasthitasya
2 2, 33 | yuvamasmAnaviSTamasmin bhayasthe kRNutamu lokam ~na mA taman na shraman
3 6, 26 | kartA vIrAya suSvaya u lokaM dAtA vasu stuvate kIraye
4 6, 26 | sIdoruM kRdhi tvAyata u lokam ~sa mandasvA hyanu joSamugra
5 6, 81 | roravIti ~janAya cid ya Ivata u lokaM bRhaspatirdevahUtau cakAra ~
6 7, 20 | jaritAramUtI ~kartA sudAse aha vA u lokaM dAtA vasu muhurA dAshuSe
7 7, 33 | ashroduruM tRtsubhyo akRNodu lokam ~daNDA ived goajanAsa Asan
8 7, 60 | vRNaktUruM sudAse vRSaNA u lokam ~sasvashcid dhi samRtistveSyeSAmapIcyena
9 7, 84 | uruM na indraH kRNavadu lokam ~kRtaM no yajñaM vidatheSu
10 8, 100| vitaraM vi kramasva dyaurdehi lokaM vajrAya viSkabhe ~hanAva
11 9, 92 | saMnasanta ~jyotiryadahne akRNodu lokaM prAvan manuM dasyave karabhIkam ~
12 10, 13 | mAnuSAdevayantaH ~A sIdataM svamu lokaM vidAne svAsasthebhavatamindave
13 10, 16 | jAtavedastAbhirvahainaMsukRtAmu lokam ~ava sRja punaragne pitRbhyo
14 10, 30 | yo vo vRtAbhyo akRNodu lokaM yo vo mahyA abhishasteramuñcat ~
15 10, 85 | suvRtaMsucakram ~A roha sUrye amRtasya lokaM syonaM patye vahatuMkRNuSva ~
16 10, 104| puruhUtamITTe ~Ardayad vRtramakRNodu lokaM sasAhe shakraHpRtanA abhiSTiH ~
17 10, 180| janamamitrayantamuruM devebhyoakRNoru lokam ~ ~
|