Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kavyena 8
kavyenasivishvavit 1
kavyesu 1
kaya 17
kayamano 1
kayasya 3
ke 20
Frequency    [«  »]
17 jatam
17 jayate
17 kavya
17 kaya
17 lokam
17 madam
17 maham

Rig Veda (Sanskrit)

IntraText - Concordances

kaya

   Book, Hymn
1 1, 165| HYMN 165~~kayA shubhA savayasaH sanILAH 2 1, 165| samAnyA marutaH saM mimikSuH ~kayA matI kuta etAsa ete.arcanti 3 3, 61 | anyasyA vatsaM rihatI mimAya kayA bhuvA ni dadhe dhenurUdhaH ~ 4 4, 13 | uttAno 'va padyate na | ~kayA yAti svadhayA ko dadarsha 5 4, 20 | rAshim abhinetAsi bhUrim || ~kayA tac chRNve shacyA shaciSTho 6 4, 31 | HYMN 31~~kayA nash citra A bhuvad UtI 7 4, 31 | UtI sadAvRdhaH sakhA | ~kayA shaciSThayA vRtA || ~kas 8 4, 43 | diva AjAtA divyA suparNA kayA shacInAm bhavathaH shaciSThA || ~ 9 4, 43 | kA vAm bhUd upamAtiH kayA na AshvinA gamatho hUyamAnA | ~ 10 5, 12 | sapAmy aruSasya vRSNaH || ~kayA no agna Rtayann Rtena bhuvo 11 7, 8 | kRSNapaviroSadhIbhirvavakSe ~kayA no agne vi vasaH suvRktiM 12 8, 84 | giraH ~rakSA tokamuta tmanA ~kayA te agne aN^gira Urjo napAdupastutim ~ 13 8, 93 | shRNotu shakraAshiSam ~kayA tvaM na UtyAbhi pra mandase 14 8, 93 | UtyAbhi pra mandase vRSan ~kayA stotRbhya A bhara ~kasya 15 10, 27 | anyasyA vatsaM rihatI mimAya kayA bhuvA nidadhe dhenurUdhaH ~ 16 10, 29 | dyumnamindra tvAvato nR^In kayA dhiyA karase kan naAgan ~ 17 10, 64 | tritaMvAtamuSasamaktumashvinA ~kathA kavistuvIravAn kayA girA bRhaspatirvAvRdhatesuvRktibhiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License