Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jayatamiva 1
jayatamudasthat 1
jayatandhanani 1
jayate 17
jayatepratarudyan 1
jayatha 1
jayati 7
Frequency    [«  »]
17 harito
17 indravayu
17 jatam
17 jayate
17 kavya
17 kaya
17 lokam

Rig Veda (Sanskrit)

IntraText - Concordances

jayate

   Book, Hymn
1 1, 31| pituryat putro mamakasya jAyate ~tvaM no agne tava deva 2 2, 3 | subharo vayodhAH shruSTI vIro jAyate devakAmaH ~prajAM tvaSTA 3 3, 4 | karmaNyaH sudakSo yuktagrAvA jAyate devakAmaH ~vanaspate.ava 4 3, 8 | manasA devayantaH ~jAto jAyate sudinatve ahnAM samarya 5 3, 43| jAgRvirvidathe shasyamAnendra yat te jAyate viddhi tasya ~divashcidA 6 4, 11| vAjambharo vihAyA abhiSTikRj jAyate satyashuSmaH | ~tvad rayir 7 5, 1 | uSasA virUpe shveto vAjI jAyate agre ahnAm || ~janiSTa hi 8 5, 83| irA vishvasmai bhuvanAya jAyate yat parjanyaH pRthivIM retasAvati || ~ 9 6, 7 | janayanta devAH ~tvad vipro jAyate vAjyagne tvad vIrAso abhimAtiSAhaH ~ 10 6, 53| piprati ~sahasA yo mathito jAyate nRbhiH pRthivyA adhi sAnavi ~ 11 6, 53| sakRt payastadanyo nAnu jAyate ~ ~ 12 7, 50| nadISu yadoSadhIbhyaH pari jAyate viSam ~vishve devA niritastat 13 7, 90| martyeSu prashastaM jAto\-jAto jAyate vAjyasya ~rAye nu yaM jajñatU 14 9, 47| sahasrasA bhuvat ~ukthaM yadasya jAyate ~svayaM kavirvidhartari 15 9, 68| shiraH ~saM dakSeNa manasA jAyate kavir{R}tasya garbho nihito 16 10, 39| RbhavashcakrurashvinA ~yasya yoge duhitA jAyate diva ubhe ahanIsudine vivasvataH ~ 17 10, 87| manyormanasaH sharavyA jAyate yA tayA vidhyahRdaye yAtudhAnAn ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License