Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jatabhi 1
jatah 9
jatair 1
jatam 17
jatamabhi 1
jatamabhyarurashva 1
jatamagnim 1
Frequency    [«  »]
17 harayo
17 harito
17 indravayu
17 jatam
17 jayate
17 kavya
17 kaya

Rig Veda (Sanskrit)

IntraText - Concordances

jatam

   Book, Hymn
1 1, 163| hariNasya bAhU upastutyaM mahi jAtaM te arvan ~yamena dattaM 2 3, 1 | saM hi jagmuH paniSThaM jAtaM tavasaM duvasyan ~bRhanta 3 3, 55 | marudbhirindra sakhibhiH sutaM naH ~jAtaM yat tvA pari devA abhUSan 4 3, 59 | carat patatri viSuNaM vi jAtam ~sanA purANamadhyemyArAn 5 4, 2 | sUno sahaso no adya jAto jAtAM ubhayAM antar agne | ~dUta 6 5, 2 | sharado vavardhApashyaM jAtaM yad asUta mAtA || ~hiraNyadantaM 7 5, 32 | tvA satpatim pAñcajanyaM jAtaM shRNomi yashasaM janeSu | ~ 8 6, 17 | haste na khAdinaM shishuM jAtaM na bibhrati ~vishAmagniM 9 6, 17 | A sve yonau ni SIdatu ~A jAtaM jAtavedasi priyaM shishItAtithim ~ 10 7, 33 | mAna udiyAya madhyAt tato jAtaM RSimAhurvasiSTham ~ukthabhRtaM 11 8, 70 | vajrin sahasraM sUryA anu na jAtam aSTa rodasI || ~A paprAtha 12 9, 100| kAmyam ~vatsaM na pUrva Ayuni jAtaM rihanti mAtaraH ~punAna 13 10, 22 | yad dha shuSNasya dambhayo jAtaM vishvaM sayAvabhiH ~mAkudhryagindra 14 10, 55 | janayo yenabhavyam ~pratnaM jAtaM jyotiryadasya priyaM priyAH 15 10, 88 | bibhRtashcarantaM shIrSato jAtaM manasAvimRSTam ~sa pratyaM 16 10, 163| aN^gAd\-aN^gAl lomno\-lomno jAtaM parvaNi\-parvaNi ~yakSmaMsarvasmAdAtmanastamidaM 17 10, 183| manasA cekitAnaM tapaso jAtaM tapasovibhUtam ~iha prajAmiha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License