Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
indravarunavise 1
indravarunayoraham 1
indravato 1
indravayu 17
indravisnu 9
indravoi 1
indraya 93
Frequency    [«  »]
17 ghrtasya
17 harayo
17 harito
17 indravayu
17 jatam
17 jayate
17 kavya

Rig Veda (Sanskrit)

IntraText - Concordances

indravayu

   Book, Hymn
1 1, 2 | dAshuSe ~urUcI somapItaye ~indravAyU ime sutA upa prayobhirA 2 1, 14 | dhiyaH ~devebhiragna A gahi ~indravAyU bRhaspatiM mitrAgniM pUSaNaM 3 1, 23 | havAmahe ~asya somasya pItaye ~indravAyU manojuvA viprA havanta Utaye ~ 4 1, 135| pibatamasmayU A no gantamihotyA ~indravAyU sutAnAmadribhiryuvaM madAya 5 1, 139| chardho divyaM vRNImaha indravAyU vRNImahe | ~yad dha krANA 6 2, 45 | shukrasyAdya gavAshira indravAyU niyutvataH ~A yAtaM pibataM 7 4, 46 | A vAM sahasraM haraya indravAyU abhi prayaH | ~vahantu somapItaye || ~ 8 4, 46 | rathaM hiraNyavandhuram indravAyU svadhvaram | ~A hi sthAtho 9 4, 46 | dAshvAMsam upa gachatam | ~indravAyU ihA gatam || ~indravAyU 10 4, 46 | indravAyU ihA gatam || ~indravAyU ayaM sutas taM devebhiH 11 4, 46 | iha prayANam astu vAm indravAyU vimocanam | ~iha vAM somapItaye ||~ ~ 12 7, 90 | yuktAsaH kratunA vahanti ~indravAyU vIravAhaM rathaM vAmIshAnayorabhi 13 7, 90 | gobhirashvebhirvasubhirhiraNyaiH ~indravAyU sUrayo vishvamAyurarvadbhirvIraiH 14 7, 90 | arvanto na shravaso bhikSamANA indravAyU suSTutibhirvasiSThAH ~vAjayantaH 15 7, 91 | pAthaH sharadashca pUrvIH ~indravAyU suSTutirvAmiyAnA mArDIkamITTe 16 7, 91 | somaM shucipA pAtamasme indravAyU sadatambarhiredam ~niyuvAnA 17 10, 141| brahmANaM ca bRhaspatim ~indravAyU bRhaspatiM suhaveha havAmahe ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License