Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
haritam 3
haritebhirasabhih 1
haritena 1
harito 17
haritovrstimacha 1
haritura 1
haritvata 1
Frequency    [«  »]
17 gam
17 ghrtasya
17 harayo
17 harito
17 indravayu
17 jatam
17 jayate

Rig Veda (Sanskrit)

IntraText - Concordances

harito

   Book, Hymn
1 1, 14 | yaja ~yukSvA hyaruSI rathe harito deva rohitaH ~tAbhirdevAnihA 2 1, 50 | janmAni sUrya ~sapta tvA harito rathe vahanti deva sUrya ~ 3 1, 121| tatakSa vajram ~tvaM sUro harito rAmayo nR^In bharaccakrametasho 4 1, 130| dhAyase ~A tvA yachantu harito na sUryamahAvishveva sUryam ~ 5 3, 48 | yayorantarharishcarat ~jajñAno harito vRSA vishvamA bhAti rocanam ~ 6 4, 6 | tigmam || ~tava tye agne harito ghRtasnA rohitAsa RjvañcaH 7 7, 5 | shociSA shoshucAnaH ~tvAmagne harito vAvashAnA giraH sacante 8 7, 42 | sanavitto adhvA yukSvA sute harito rohitashca ~ye vA sadmannaruSA 9 7, 66 | suvitAya sUryaM vahanti harito rathe ~taccakSurdevahitaM 10 9, 38 | indumindrAya pItaye ~etaM tyaM harito dasha marmRjyante apasyuvaH ~ 11 9, 63 | antarikSeNa yAtave ~uta tyA harito dasha sUro ayukta yAtave ~ 12 10, 31 | svadhAvAn yadIMsUryaM na harito vahanti ~stego na kSAmatyeti 13 10, 33 | maMhiSThaMvAghatAM RSiH ~yasya mA harito rathe tisro vahanti sAdhuyA ~ 14 10, 86 | kimayaM tvAM vRSAkapishcakAra harito mRgaH ~yasmAirasyasIdu nvaryo 15 10, 92 | vajraMnRSadaneSu kAravaH ~sUrashcidA harito asya rIramadindrAdA kashcid 16 10, 96 | harivantamarcata ~so asya vajro harito ya Ayaso harirnikAmo harirAgabhastyoH ~ 17 10, 96 | dhAyi haryato vivyacad vajro harito naraMhyA ~tudadahiM harishipro


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License