Book, Hymn
1 1, 14 | yaja ~yukSvA hyaruSI rathe harito deva rohitaH ~tAbhirdevAnihA
2 1, 50 | janmAni sUrya ~sapta tvA harito rathe vahanti deva sUrya ~
3 1, 121| tatakSa vajram ~tvaM sUro harito rAmayo nR^In bharaccakrametasho
4 1, 130| dhAyase ~A tvA yachantu harito na sUryamahAvishveva sUryam ~
5 3, 48 | yayorantarharishcarat ~jajñAno harito vRSA vishvamA bhAti rocanam ~
6 4, 6 | tigmam || ~tava tye agne harito ghRtasnA rohitAsa RjvañcaH
7 7, 5 | shociSA shoshucAnaH ~tvAmagne harito vAvashAnA giraH sacante
8 7, 42 | sanavitto adhvA yukSvA sute harito rohitashca ~ye vA sadmannaruSA
9 7, 66 | suvitAya sUryaM vahanti harito rathe ~taccakSurdevahitaM
10 9, 38 | indumindrAya pItaye ~etaM tyaM harito dasha marmRjyante apasyuvaH ~
11 9, 63 | antarikSeNa yAtave ~uta tyA harito dasha sUro ayukta yAtave ~
12 10, 31 | svadhAvAn yadIMsUryaM na harito vahanti ~stego na kSAmatyeti
13 10, 33 | maMhiSThaMvAghatAM RSiH ~yasya mA harito rathe tisro vahanti sAdhuyA ~
14 10, 86 | kimayaM tvAM vRSAkapishcakAra harito mRgaH ~yasmAirasyasIdu nvaryo
15 10, 92 | vajraMnRSadaneSu kAravaH ~sUrashcidA harito asya rIramadindrAdA kashcid
16 10, 96 | harivantamarcata ~so asya vajro harito ya Ayaso harirnikAmo harirAgabhastyoH ~
17 10, 96 | dhAyi haryato vivyacad vajro harito naraMhyA ~tudadahiM harishipro
|