Book, Hymn
1 1, 16 | HYMN 16~~A tvA vahantu harayo vRSaNaM somapItaye ~indra
2 1, 101| sRjasva dhene ~A tvA sushipra harayo vahantUshan havyAni prati
3 3, 47 | amRtasya shikSAH ~A tvA bRhanto harayo yujAnA arvAgindra sadhamAdo
4 3, 57 | sedu yonistadit tvA yuktA harayo vahantu ~yadA kadA ca sunavAma
5 6, 41 | vishvavAraM ta ugrendra yuktAso harayo vahantu ~kIrishcid dhi tvA
6 6, 44 | indra soma A tvA vahantu harayo vahiSThAH ~tvAyatA manasA
7 6, 48 | kRNuhismA no ardham ~A tvA harayo vRSaNo yujAnA vRSarathAso
8 7, 24 | somapeyAya yAhi ~vahantu tvA harayo madryañcamAN^gUSamachA tavasaM
9 8, 33 | vahantu tvA ratheSThAmA harayo rathayujaH ~tirashcidaryaM
10 8, 43 | dadbhirvanAni bapsati ~harayo dhUmaketavo vAtajUtA upa
11 8, 49 | ugrebhirA gahi ~ajirAso harayo ye ta Ashavo vAtA iva prasakSiNaH ~
12 8, 50 | RSvebhirA gahi ~rathirAso harayo ye te asridha ojo vAtasya
13 8, 65 | pItaye ~A ta indra mahimAnaM harayo deva te mahaH ~rathe vahantu
14 9, 96 | rabhasAni datte ~samasya hariM harayo mRjantyashvahayairanishitaM
15 10, 96 | savanAni haryata indrAyasomA harayo dadhanvire ~araM kAmAya
16 10, 96 | dadhanvire ~araM kAmAya harayo dadhanvire sthirAya hinvan
17 10, 96 | dadhanvire sthirAya hinvan harayo harIturA ~arvadbhiryo haribhirjoSamIyate
|