Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ghrtasnuvo 1
ghrtasuti 2
ghrtasutirvibhutadyumna 1
ghrtasya 17
ghrtasyasmin 1
ghrtat 1
ghrtavad 3
Frequency    [«  »]
17 divam
17 dveso
17 gam
17 ghrtasya
17 harayo
17 harito
17 indravayu

Rig Veda (Sanskrit)

IntraText - Concordances

ghrtasya

   Book, Hymn
1 1, 125| ca papuriM ca shravasyavo ghRtasya dhArA upa yanti vishvataH ~ 2 1, 127| svadhvaro devo devAcyA kRpA ~ghRtasya vibhrASTimanu vaSTi shociSAjuhvAnasya 3 3, 1 | asya saMhato vishvarUpA ghRtasya yonau sravathe madhUnAm ~ 4 3, 1 | shcotanti dhArA madhuno ghRtasya vRSA yatra vAvRdhe kAvyena ~ 5 3, 22 | juSasva ~stokAnAmagne medaso ghRtasya hotaH prAshAna prathamo 6 3, 22 | shacIva stokAso agne medaso ghRtasya ~kavishasto bRhatA bhAnunAgA 7 4, 58 | upAMshunA sam amRtatvam AnaT | ~ghRtasya nAma guhyaM yad asti jihvA 8 4, 58 | chatavrajA ripuNA nAvacakSe | ~ghRtasya dhArA abhi cAkashImi hiraNyayo 9 4, 58 | pUyamAnAH | ~ete arSanty Urmayo ghRtasya mRgA iva kSipaNor ISamANAH || ~ 10 4, 58 | vAtapramiyaH patayanti yahvAH | ~ghRtasya dhArA aruSo na vAjI kASThA 11 4, 58 | kalyANyaH smayamAnAso agnim | ~ghRtasya dhArAH samidho nasanta tA 12 4, 58 | somaH sUyate yatra yajño ghRtasya dhArA abhi tat pavante || ~ 13 4, 58 | yajñaM nayata devatA no ghRtasya dhArA madhumat pavante || ~ 14 5, 62 | yatarashmaya upa yantv arvAk | ~ghRtasya nirNig anu vartate vAm upa 15 7, 64 | rajasaH pRthivyAM pra vAM ghRtasya nirNijodadIran ~havyaM no 16 8, 102| bhadrAsUrya ivopadRk ~agne ghRtasya dhItibhistepAno deva shociSA ~ 17 10, 95 | rAtrIH sharadashcatasraH ~ghRtasya stokaM sakRdahna AshnAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License