Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gahyupedam 1
gairiksitasya 1
galdaya 1
gam 17
gama 4
gamad 8
gamada 1
Frequency    [«  »]
17 dhatta
17 divam
17 dveso
17 gam
17 ghrtasya
17 harayo
17 harito

Rig Veda (Sanskrit)

IntraText - Concordances

gam

   Book, Hymn
1 1, 33 | kSetrajeSe maghavañchvitryaM gAm | ~jyok cid atra tasthivAMso 2 1, 151| divo bRhato dakSamabhuvaM gAM na dhuryupa yuñjAthe apaH ~ 3 3, 37 | sasAnendraH sasAna purubhojasaM gAm ~hiraNyayamuta bhogaM sasAna 4 4, 33 | yat saMvatsam Rbhavo gAm arakSan yat saMvatsam Rbhavo 5 4, 36 | caturvayaM nish carmaNo gAm ariNIta dhItibhiH | ~athA 6 4, 57 | vayaM hiteneva jayAmasi | ~gAm ashvam poSayitnv A sa no 7 5, 52 | pra ye me bandhveSe gAM vocanta sUrayaH pRshniM 8 7, 44 | agnimupa bruva uSasaM sUryaM gAm ~bradhnaM mA.nshcatorvaruNasya 9 8, 1 | avakrakSiNaM vRSabhaM yathAjuraM gAM na carSaNIsaham ~vidveSaNaM 10 8, 4 | vRkSAshcin me abhipitve arAraNuH ~gAM bhajanta mehanAshvaM bhajanta 11 8, 74 | dadhIta vRtratUrye ~ashvamid gAM rathaprAM tveSamindraM na 12 8, 81 | martAso ditsantam ~bhImaM na gAM vArayante ~eto nvindraM 13 8, 97 | yamindra dadhiSe tvamashvaM gAM bhAgamavyayam ~yajamAne 14 9, 9 | pavamAna mahi shravo gAm ashvaM rAsi vIravat | ~sanA 15 10, 107| rarAdha ~dakSiNAshvaM dakSiNA gAM dadAti dakSiNA candramuta 16 10, 112| suvedanAmakRNorbrahmaNe gAm ~ni Su sIda gaNapate gaNeSu 17 10, 128| manaso me astu ~eno mA ni gAM katamaccanAhaM vishve devAso


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License