Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvesamsinuhi 1
dvesamsya 2
dvesamsyaryama 1
dveso 17
dvesobhiraryama 1
dvesobhyo 1
dvesoyutam 1
Frequency    [«  »]
17 devavitaye
17 dhatta
17 divam
17 dveso
17 gam
17 ghrtasya
17 harayo

Rig Veda (Sanskrit)

IntraText - Concordances

dveso

   Book, Hymn
1 1, 34 | rapAMsi mRkSataM sedhataM dveSo bhavataM sacAbhuvA || ~A 2 1, 48 | jagajjyotiS kRNoti sUnarI ~apa dveSo maghonI duhitA diva uSA 3 1, 157| rapAMsi mRkSataM sedhataM dveSo bhavataM sacAbhuvA ~yuvaM 4 1, 167| shavasA shUshuvAMso.arNo na dveSo dhRSatA pari SThuH ~vayamadyendrasya 5 2, 36 | ashIya bheSajebhiH ~vyasmad dveSo vitaraM vyaMho vyamIvAshcAtayasvA 6 4, 10 | kRtaM cid dhi SmA sanemi dveSo 'gna inoSi martAt | ~itthA 7 5, 20 | ugrasya shavasaH | ~apa dveSo apa hvaro 'nyavratasya sashcire || ~ 8 5, 80 | dRshaye no asthAt | ~apa dveSo bAdhamAnA tamAMsy uSA divo 9 6, 48 | saumanasAya devaM vyasmad dveSo yuyavad vyaMhaH ~enA mandAno 10 6, 52 | bhavatu vishvavedAH ~bAdhatAM dveSo abhayaM kRNotu suvIryasya 11 7, 56 | vanuSyato ni pAnti guru dveSo araruSe dadhanti ~ime radhraM 12 7, 58 | maruto juSanta ~ArAccid dveSo vRSaNo yuyota yUyaM pAta ... ~ ~ 13 7, 101| brahmadviSe kravyAde ghoracakSase dveSo dhattamanavAyaM kimIdine ~ 14 8, 67 | purA nujaraso vadhIt ~vi Su dveSo vyaMhatimAdityAso vi saMhitam ~ 15 8, 71 | sudItaye chardiH || ~agniM dveSo yotavai no gRNImasy agniM 16 10, 63 | durvidatrAmaghAyataH ~Are devA dveSo asmad yuyotanoru NaH sharmayachatA 17 10, 131| bhavatuvishvavedAH ~bAdhatAM dveSo abhayaM kRNotu suvIryasyapatayaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License