Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
divah 90
divaksa 1
divaksaso 2
divam 17
divamadijjanista 1
divamati 1
divamgah 1
Frequency    [«  »]
17 dasma
17 devavitaye
17 dhatta
17 divam
17 dveso
17 gam
17 ghrtasya

Rig Veda (Sanskrit)

IntraText - Concordances

divam

   Book, Hymn
1 1, 50 | mitramaha ArohannuttarAM divam ~hRdrogaM mamasUrya harimANaM 2 1, 52 | pratimAnamojaso.apaH svaH paribhUreSyA divam ~tvaM bhuvaH pratimAnaM 3 1, 62 | vyomannadhArayad rodasI sudaMsAH ~sanAd divaM pari bhUmA virUpe punarbhuvA 4 1, 68 | HYMN 68~~shrINannupa sthAd divaM bhuraNyu sthAtushcarathamaktUnvyUrNot ~ 5 1, 164| bhUmiM parjanyA jinvanti divaM jinvantyagnayaH ~divyaM 6 3, 65 | citrashravastamam ~abhi yo mahinA divaM mitro babhUva saprathAH ~ 7 4, 42 | apinvam ukSamANA dhArayaM divaM sadana Rtasya | ~Rtena putro 8 8, 34 | suSTutim ~divo amuSya shAsato divaM yaya divAvaso ~A tvA grAvA 9 8, 55 | divi tAro na rocante ~mahnA divaM na tastabhuH ~shataM veNUñchataM 10 8, 100| ayamAna AyasImatarat puram ~divaM suparNo gatvAya somaM vajriNa 11 9, 3 | dadhad ratnAnidAshuSe ~eSa divaM vi dhAvati tiro rajAMsi 12 9, 3 | pavamAnaHkanikradat ~eSa divaM vyAsarat tiro rajANsyaspRtaH ~ 13 9, 17 | rocanA rohan na bhrAjase divam ~iSNan sUryaM na codayaH ~ 14 9, 54 | dhAvati ~sapta pravataA divam ~ayaM vishvAni tiSThati 15 10, 58 | AvartayAmasIha kSayAya jIvase ~yat te divaM yat pRthivIM mano jagAma 16 10, 189| prANAdapAnatI ~vyakhyanmahiSo divam ~triMshad dhAma vi rAjati 17 10, 190| dhAtA yathApUrvamakalpayat ~divaM capRthivIM cAntarikSamatho


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License