Book, Hymn
1 1, 64 | vIravantaM RtISAhaM rayimasmAsu dhatta ~sahasriNaM shatinaM shUshuvAMsaM
2 1, 85 | sahasrabhRSTiM svapA avartayat ~dhatta indro naryapAMsi kartave.
3 1, 85 | maruto vi yanta rayiM no dhatta vRSaNaH suvIram ~ ~
4 1, 122| svayaM sa yakSmaM hRdaye ni dhatta Apa yadIM hotrAbhirRtAvA ~
5 1, 171| maruto vedyAbhirni heLo dhatta vi mucadhvamashvAn ~eSa
6 3, 48 | rocanam ~haryashvo haritaM dhatta AyudhamA vajraM bAhvorharim ~
7 4, 33 | rAyas poSaM draviNAny asme dhatta RbhavaH kSemayanto na mitram || ~
8 4, 34 | agrepA Rbhavo mandasAnA asme dhatta ye ca rAtiM gRNanti || ~
9 4, 58 | asmAsu bhadrA draviNAni dhatta | ~imaM yajñaM nayata devatA
10 5, 18 | dakSasya maMhanA | ~induM sa dhatta AnuSak stotA cit te amartya || ~
11 5, 28 | invasy Atithyam agne ni ca dhatta it puraH || ~agne shardha
12 5, 60 | dhunayo rishAdaso vAmaM dhatta yajamAnAya sunvate || ~agne
13 7, 56 | bAdhadhvaM vRSaNastamAMsi dhatta vishvaM tanaya ~M tokamasme ~
14 9, 68 | dyAvApRthivI huvema devA dhatta rayimasme suvIram ~ ~
15 9, 76 | kRNute nadISvA ~shUro na dhatta AyudhA gabhastyoH svaH siSAsan
16 10, 15 | AsInAso aruNInAmupasthe rayiM dhatta dAshuSe martyAya ~putrebhyaH
17 10, 45 | dyAvApRthivI huvema devA dhatta rayimasme suvIram ~ ~
|