Book, Hymn
1 1, 62 | navyo arkairvasUyavo matayo dasma dadruH ~patiM na patnIrushatIrushantaM
2 1, 62 | na kSIyante nopa dasyanti dasma ~dyumAnasi kratumAnindra
3 1, 138| tvA vavRtImahi stomebhir dasma sAdhubhiH | ~nahi tvA pUSann
4 2, 1 | dhRtavratastvaM mitro bhavasi dasma IDyaH ~tvamaryamA satpatiryasya
5 2, 9 | vasavyaM dive\-dive jAyamAnasya dasma ~kRdhi kSumantaM jaritAramagne
6 3, 3 | dUduSat ~antardUto rodasI dasma Iyate hotA niSatto manuSaH
7 4, 1 | rathyeva raMhyAsmabhyaM dasma raMhyA | ~agne mRLIkaM varuNe
8 4, 1 | shushucAna shaM kRdhy asmabhyaM dasma shaM kRdhi || ~tvaM no agne
9 4, 41 | atra varuNA syAtAm avobhir dasmA paritakmyAyAm || ~yuvAm
10 5, 6 | shociSas pate | ~sushcandra dasma vishpate havyavAT tubhyaM
11 5, 31 | tad in nu te karaNaM dasma viprAhiM yad ghnann ojo
12 5, 41 | mahAnto ye va evA bravAma dasmA vAryaM dadhAnAH | ~vayash
13 6, 1 | prathamo manotAsyA dhiyo abhavo dasma hotA ~tvaM sIM vRSannakRNorduSTarItu
14 7, 3 | prasitiS Ta eti yavaM na dasma juhvA vivekSi ~tamid doSA
15 8, 103| devayavaH ~ubhe toke tanaye dasma vishpate parSi rAdho maghonAm ~
16 10, 7 | yajathAya deva ~sacemahi tava dasma praketairuruSyA Na urubhirdevashaMsaiH ~
17 10, 43 | puruhUtashishraya ~rAjeva dasma ni Sado.adhi barhiSyasmin
|