Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ayudhya 1
ayudhyo 1
ayugdhvam 3
ayuh 17
ayuhpra 1
ayuhprataram 1
ayuji 1
Frequency    [«  »]
17 ahnam
17 amusya
17 atho
17 ayuh
17 brhata
17 cakartha
17 cakram

Rig Veda (Sanskrit)

IntraText - Concordances

ayuh

   Book, Hymn
1 1, 53 | stoSAma tvayA suvIrA drAghIya AyuH prataraM dadhAnAH ~ ~ 2 1, 89 | sakhyamupa sedimA vayaM devA na AyuH pra tirantu jIvase ~tAn 3 1, 113| sUryAyAganma yatra pratiranta AyuH ~syUmanA vAca udiyarti vahni 4 1, 125| dakSiNAvantaH pra tiranta AyuH ~mA pRNanto duritamena Aran 5 1, 132| yakSanta shravasyavaH | tasmA AyuH prajAvadid bAdhe arcantyojasA ~ 6 3, 58 | sahasrasAve pra tiranta AyuH ~rUpaM\-rUpaM maghavA bobhavIti 7 4, 12 | pra tAry agne prataraM na AyuH ||~ ~ 8 7, 77 | bhAhyuSo devi pratirantI na AyuH ~iSaM ca no dadhatI vishvavAre 9 7, 100| sahasrasAve pra tiranta AyuH ~ ~ 10 8, 48 | aganma yatra pratiranta AyuH ~yo na induH pitaro hRtsu 11 8, 59 | dIrghAyutvAya pra tirataM na AyuH ~ ~ 12 9, 67 | rasa indurindrAya pUrvyaH ~AyuH pavata Ayave ~hinvanti sUramusrayaH 13 9, 96 | samusriyAbhiHpratiran na AyuH ~eSa sya somo matibhiH punAno. 14 10, 18 | yopayanto yadaita drAghIya AyuH pratarandadhAnAH ~ApyAyamAnAH 15 10, 107| vAsodAH soma pratiranta AyuH ~daivI pUrtirdakSiNA devayajyA 16 10, 115| stoSAma tvayA suvIrA drAghIya AyuH pratarandadhAnAH ~iti tvAgne 17 10, 126| pra tAryagneprataraM na AyuH ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License