Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
salilasya 1
salile 1
salilomatarishva 1
sam 362
sama 16
samabhakta 1
samabhih 2
Frequency    [«  »]
379 va
372 deva
370 ye
362 sam
356 tam
346 ni
335 uta

Rig Veda (Sanskrit)

IntraText - Concordances

sam

    Book, Hymn
1 1, 6 | mahAmanUSata shrutam ~indreNa saM hi dRkSase saMjagmAno abibhyuSA ~ 2 1, 8 | vajraM ghanA dadImahi ~jayema saM yudhi spRdhaH ~vayaM shUrebhirastRbhirindra 3 1, 9 | tvAmudahAsata ~ajoSA vRSabhaM patim ~saM codaya citramarvAg rAdha 4 1, 9 | tuvidyumna yashasvataH ~saM gomadindra vAjavadasme pRthu 5 1, 10 | RghAyamANaminvataH ~jeSaH svarvatIrapaH saM gA asmabhyaM dhUnuhi ~AshrutkarNa 6 1, 20 | RjUyavaH ~Rbhavo viSTyakrata ~saM vo madAso agmatendreNa ca 7 1, 23 | payasvAnagna Agahi taM mA saM sRja varcasA ~saM mAgne 8 1, 23 | taM mA saM sRja varcasA ~saM mAgne varcasA sRja saM prajayA 9 1, 23 | saM mAgne varcasA sRja saM prajayA samAyuSA ~vidyurmeasya 10 1, 25 | gavyUtIranu ~ichantIrurucakSasam ~saM nu vocAvahai punaryato me 11 1, 30 | samAshirAm ~edu nimnaM na rIyate ~saM yan madAya shuSmiNa enA 12 1, 31 | vayaskRt tava jAmayo vayam ~saM tvA rAyaH shatinaH saM sahasriNaH 13 1, 31 | saM tvA rAyaH shatinaH saM sahasriNaH suvIraM yanti 14 1, 31 | pra NeSyabhi vasyo asmAn saM naH sRja sumatyA vAjavatyA ~ ~ 15 1, 32 | nAtArIdasya samRtiM vadhAnAM saM rujAnAH pipiSaindrashatruH ~ 16 1, 33 | tigmena vRSabheNa puro.abhet ~saM vajreNAsRjad vRtramindraH 17 1, 36 | devAsastvA varuNo mitro aryamA saM dUtaM pratnamindhate ~vishvaM 18 1, 36 | krandadashvo gaviSTiSu ~saM sIdasva mahAnasi shocasva 19 1, 37 | yad dha yAnti marutaH saM ha bruvate 'dhvann A | ~ 20 1, 42 | HYMN 42~~saM pUSannadhvanastira vyaMho 21 1, 44 | janam ~hotAraM vishvavedasaM saM hi tvA visha indhate ~sa 22 1, 48 | chardiH pra devi gomatIriSaH ~saM no rAyA bRhatA vishvapeshasA 23 1, 48 | vishvapeshasA mimikSvA samiLAbhirA ~saM dyumnena vishvaturoSo mahi 24 1, 48 | dyumnena vishvaturoSo mahi saM vAjairvAjinIvati ~ ~ 25 1, 53 | samindra rAyA samiSA rabhemahi saM vAjebhiH purushcandrairabhidyubhiH ~ 26 1, 53 | purushcandrairabhidyubhiH ~saM devyA pramatyA vIrashuSmayA 27 1, 61 | vAvRdhadhyai ~asmA idu stomaM saM hinomi rathaM na taSTeva 28 1, 68 | ichanta reto mithastanUSu saM jAnata svairdakSairamUrAH ~ 29 1, 73 | kRSNaM ca varNamaruNaM ca saM dhuH ~yAn rAye martAn suSUdo 30 1, 80 | nRmNamuta kratuM devA ojAMsi saM dadhurarcann... ~yamatharva 31 1, 81 | dadiryUthA gavAM RjukratuH ~saM gRbhAyapurU shatobhayAhastyA 32 1, 87 | shriyase kaM bhAnubhiH saM mimikSire te rashmibhista 33 1, 91 | naHsushravastamaH sakhA vRdhe ~saM te payAMsi samu yantu vAjAH 34 1, 91 | payAMsi samu yantu vAjAH saM vRSNyAnyabhimAtiSAhaH ~ApyAyamAno 35 1, 93 | savedasA sahUtI vanataM giraH ~saM devatrA babhUvathuH ~agnISomAvanena 36 1, 94 | stomamarhate jAtavedase rathamiva saM mahemA manISayA ~bhadrA 37 1, 102| mahatsu ca ~tvAmugramavase saM shishImasyathA na indra 38 1, 105| na tRSNajaM mRgaM vi... ~saM mA tapantyabhitaH sapatnIriva 39 1, 108| papivAMsA sutasya vishvAsmabhyaM saM jayatandhanAni ~tan no ... ~ ~ 40 1, 110| nishcarmaNa Rbhavo gAmapiMshata saM vatsenAsRjatA mAtaraM punaH ~ 41 1, 111| naraH ~sAtiM no jaitrIM saM maheta vishvahA jAmimajAmiM 42 1, 111| dhiye jiSe ~RbhurbharAya saM shishAtu sAtiM samaryajid 43 1, 115| mahitvaM madhyA kartorvitataM saM jabhAra ~yadedayukta haritaH 44 1, 115| pAjaH kRSNamanyad dharitaH saM bharanti ~adyA devA uditA 45 1, 117| narA vRSaNA rebhamapsu ~saM taM riNItho viprutaM daMsobhirna 46 1, 117| agastye brahmaNA vAvRdhAnA saM vishpalAM nAsatyAriNItam ~ 47 1, 119| vAmUrjAnI rathamashvinAruhat ~saM yan mithaH paspRdhAnAso 48 1, 123| apAnyadetyabhyanyadeti viSurUpe ahanI saM carete ~parikSitostamo anyA 49 1, 125| paridhirastu kashcidapRNantamabhi saM yantu shokAH ~ ~ 50 1, 130| tigmamasanAyasaM shyadahihatyAya saM shyat | saMvivyAna ojasA 51 1, 132| cidavrataM hRNAyantaM cidavratam ~saM yajjanAn kratubhiH shUra 52 1, 133| rodasI Rtena druho dahAmi saM mahIranindrAH ~abhivlagya 53 1, 133| pishaN^gabhRSTimambhRNaM pishAcimindra saM mRNa ~sarvaMrakSo ni barhaya ~ 54 1, 140| durgRbhiH ~sa saMstiro viSTiraH saM gRbhayati jananneva jAnatIrnitya 55 1, 140| sacA ~tamagruvaH keshinIH saM hi rebhira UrdhvAstasthurmamruSIH 56 1, 145| achidrotiH shishurAdatta saM rabhaH ~upasthAyaM carati 57 1, 163| IrmAntAsaH silikamadhyamAsaH saM shUraNAso divyAso atyAH ~ 58 1, 164| vahantyashvAH ~sapta svasAro abhi saM navante yatra gavAM nihitA 59 1, 164| babhAja dhItyagre manasA saM hi jagme ~sA bIbhatsurgarbharasA 60 1, 165| sanILAH samAnyA marutaH saM mimikSuH ~kayA matI kuta 61 1, 165| yAsi satpate kiM ta itthA ~saM pRchase samarANaH shubhAnairvocestan 62 1, 167| yoSA sabhAvatI vidathyeva saM vAk ~parA shubhrA ayAso 63 1, 168| hasteSu khAdishcakRtishca saM dadhe ~ava svayuktA diva 64 1, 170| dheSThaH ~indra tvaM marudbhiH saM vadasvAdha prAshAna RtuthA 65 1, 173| astyaraM rodasI kakSye nAsmai ~saM vivya indro vRjanaM na bhUmA 66 1, 190| hyañjo varAMsi vibhvAbhavat saM Rte mAtarishvA ~upastutiM 67 1, 190| apIvRtA aporNuvanto asthuH ~saM yaM stubho.avanayo na yanti 68 2, 1 | jajñiSe shuciH ~tvaM tAn saM ca prati cAsi majmanAgne 69 2, 3 | prathamA viduSTara Rju yakSataH saM RcAvapuSTarA ~devAn yajantAv 70 2, 11 | parvataH sAdyaprayuchan saM mAtRbhirvAvashAno akrAn ~ 71 2, 15 | dabhItervishvamadhAgAyudhamiddhe agnau ~saM gobhirashvairasRjad rathebhiH 72 2, 15 | mahitvA vajreNAna uSasaH saM pipeSa ~ajavaso javinIbhirvivRshcan 73 2, 16 | te sumatibhiH shatakrato saM patnIbhirna vRSaNo nasImahi ~ 74 2, 34 | yajatrA atakSannAyavo navyase sam ~shravasyavo vAjaM cakAnAH 75 2, 39 | yajñairvidhema namasA havirbhiH ~saM sAnu mArjmi didhiSAmi bilmairdadhAmyannaiHpari 76 2, 43 | yuSmayantIH kSNotreNeva svadhitiM saM shishItam ~etAni vAmashvinA 77 3, 1 | vavardhApo agniM yashasaH saM hi pUrvIH ~Rtasya yonAvashayad 78 3, 1 | virUpam ~devAsashcin manasA saM hi jagmuH paniSThaM jAtaM 79 3, 1 | nikAmaH ~devairavo mimIhi saM jaritre rakSA ca no damyebhiranIkaiH ~ 80 3, 2 | dhiyA rathaMna kulishaH saM RNvati ~sa rocayajjanuSA 81 3, 2 | kaviM vishpatiM mAnuSIriSaH saM sImakRNvan svadhitiM na 82 3, 5 | pUrvIrRtasya sandRshashcakAnaH saM dUto adyauduSaso viroke ~ 83 3, 7 | vANIH ~parikSitA pitarA saM carete pra sarsrAte dIrghamAyuH 84 3, 7 | pRthivyAH kRtaM cidenaH saM mahe dashasya ~iLAmagne ... ~ ~ 85 3, 8 | shRN^gANIvecchRN^giNAM saM dadRshre caSAlavantaH svaravaH 86 3, 11 | dUtas canohitaH ~agnirdhiyA saM RNvati ~agnirdhiyA sa cetati 87 3, 20 | pradakSiNid devatAtimurANaH saM rAtibhirvasubhiryajñamashret ~ 88 3, 31 | samIcIH pumAMsaM jAtamabhi saM rabhante ~pra saptahotA 89 3, 32 | puruhUta kSiyantamahastamindra saM piNak kuNArum ~abhi vRtraM 90 3, 32 | dive haryashvaprasUtAH ~saM yadAnaL adhvana AdidashvairvimocanaM 91 3, 32 | niSaN^giNo ripavo hantvAsaH ~saM ghoSaH shRNve.avamairamitrairjahI 92 3, 32 | svastaye vAjibhishca praNetaH saM yan mahIriSa AsatsipUrvIH ~ 93 3, 33 | yatra duhituH sekaM Rñjan saM shagmyena manasA dadhanve ~ 94 3, 37 | purUNi ~vRjanena vRjinAn saM pipeSa mAyAbhirdasyUnrabhibhUtyojAH ~ 95 3, 42 | kSatrAya rodasI samañjan ~saM mAtrAbhirmamire yemur urvI 96 3, 55 | pra vIramarcatA sabAdhaH ~saM sahase purumAyo jihIte namo 97 3, 59 | nAma ~vishvedete janimA saM vivikto maho devAn bibhratI 98 3, 59 | havyA samiSo didIhyasmadryak saM mimIhi shravAMsi ~vishvAnagne 99 3, 69 | vishvAbhi vipashyati bhuvanA saM ca pashyati ~sa naH pUSAvitA 100 4, 3 | RtenAdriM vy asan bhidantaH sam aN^giraso navanta gobhiH | ~ 101 4, 3 | brahmANy aN^giro juSasva saM te shastir devavAtA jareta || ~ 102 4, 4 | arcAmi te sumatiM ghoSy arvAk saM te vAvAtA jaratAm iyaM gIH | ~ 103 4, 8 | asme rAyo dive-dive saM carantu puruspRhaH | ~asme 104 4, 17 | dRLham bhayata ejad asmAt || ~sam indro gA ajayat saM hiraNyA 105 4, 17 | sam indro gA ajayat saM hiraNyA sam ashviyA maghavA 106 4, 17 | indro gA ajayat saM hiraNyA sam ashviyA maghavA yo ha pUrvIH | ~ 107 4, 18 | akRtA kartvAni yudhyai tvena saM tvena pRchai || ~parAyatIm 108 4, 18 | uttaro babhUvAñ chiro dAsasya sam piNak vadhena || ~gRSTiH 109 4, 19 | AdadAno nir bhUd ukhachit sam aranta parva || ~pra te 110 4, 20 | indra pratibhRtasya madhvaH sam andhasA mamadaH pRSThyena || ~ 111 4, 23 | asya vIraH sadhamAdam Apa sam AnaMsha sumatibhiH ko asya | ~ 112 4, 24 | ugrAshuSANAso mitho arNasAtau | ~saM yad visho 'vavRtranta yudhmA 113 4, 25 | sakhyam indro 'sunvatA sutapAH saM gRNIte | ~Asya vedaH khidati 114 4, 29 | manyamAnaH suSvANebhir madati saM ha vIraiH || ~shrAvayed 115 4, 30 | mahIyamAnAm | ~uSAsam indra sam piNak || ~apoSA anasaH sarat 116 4, 31 | abhakSi sUrye sacA || ~saM yat ta indra manyavaH saM 117 4, 31 | saM yat ta indra manyavaH saM cakrANi dadhanvire | ~adha 118 4, 34 | dhiSaNA devy ahnAm adhAt pItiM sam madA agmatA vaH || ~vidAnAso 119 4, 34 | Rtubhir Rbhavo mAdayadhvam | ~saM vo madA agmata sam puraMdhiH 120 4, 34 | mAdayadhvam | ~saM vo madA agmata sam puraMdhiH suvIrAm asme rayim 121 4, 34 | tItRSAmAniHshastA Rbhavo yajñe asmin | ~sam indreNa madatha sam marudbhiH 122 4, 34 | asmin | ~sam indreNa madatha sam marudbhiH saM rAjabhI ratnadheyAya 123 4, 34 | indreNa madatha sam marudbhiH saM rAjabhI ratnadheyAya devAH ||~ ~ 124 4, 35 | mAdhyaMdinaM savanaM kevalaM te | ~sam RbhubhiH pibasva ratnadhebhiH 125 4, 35 | RbhavaH pariSiktaM va etat sam madebhir indriyebhiH pibadhvam ||~ ~ 126 4, 37 | RbhukSaNa indra nAsatyA rayim | ~sam ashvaM carSaNibhya A puru 127 4, 38 | vAjy arvA pRNaktu madhvA sam imA vacAMsi ||~ ~ 128 4, 42 | vishvA bhuvanAni vidvAn sam airayaM rodasI dhArayaM 129 4, 44 | anye ni yaman devayantaH saM yad dade nAbhiH pUrvyA vAm || ~ 130 4, 50 | eti || ~apratIto jayati saM dhanAni pratijanyAny uta 131 4, 53 | jinvatu prajAvantaM rayim asme sam invatu ||~ ~ 132 4, 56 | sumeke avaMshe dhIraH shacyA sam airat || ~nU rodasI bRhadbhir 133 4, 58 | madhumAM ud Arad upAMshunA sam amRtatvam AnaT | ~ghRtasya 134 5, 1 | manAMsi cakSUMSIva sUrye saM caranti | ~yad IM suvAte 135 5, 2 | vAvRdhAno 'shatrv aryaH sam ajAti vedaH | ~itImam agnim 136 5, 4 | sudRshIko asme | ~sugArhapatyAH sam iSo didIhy asmadryak sam 137 5, 4 | sam iSo didIhy asmadryak sam mimIhi shravAMsi || ~vishAM 138 5, 4 | asme rayiM vishvavAraM sam invAsme vishvAni draviNAni 139 5, 6 | so agnir yo vasur gRNe saM yam Ayanti dhenavaH | ~sam 140 5, 6 | saM yam Ayanti dhenavaH | ~sam arvanto raghudruvaH saM 141 5, 6 | sam arvanto raghudruvaH saM sujAtAsaH sUraya iSaM stotRbhya 142 5, 7 | HYMN 7~~sakhAyaH saM vaH samyañcam iSaM stomaM 143 5, 7 | saMjanayanti jantavaH || ~saM yad iSo vanAmahe saM havyA 144 5, 7 | saM yad iSo vanAmahe saM havyA mAnuSANAm | ~uta dyumnasya 145 5, 8 | HYMN 8~~tvAm agna RtAyavaH sam Idhire pratnam pratnAsa 146 5, 8 | ghRtaiH sumnAyavaH suSamidhA sam Idhire | ~sa vAvRdhAna oSadhIbhir 147 5, 9 | kSayasya vRktabarhiSaH | ~saM yajñAsash caranti yaM saM 148 5, 9 | saM yajñAsash caranti yaM saM vAjAsaH shravasyavaH || ~ 149 5, 11 | agniM naras triSadhasthe sam Idhire | ~indreNa devaiH 150 5, 13 | arcantas tvA havAmahe 'rcantaH sam idhImahi | ~agne arcanta 151 5, 16 | vishvA yasmin tuviSvaNi sam arye shuSmam AdadhuH || ~ 152 5, 19 | krILan no rashma A bhuvaH sam bhasmanA vAyunA vevidAnaH | ~ 153 5, 21 | tvA ni dhImahi manuSvat sam idhImahi | ~agne manuSvad 154 5, 26 | vItihotraM tvA kave dyumantaM sam idhImahi | ~agne bRhantam 155 5, 28 | dyumnAny uttamAni santu | ~saM jAspatyaM suyamam A kRNuSva 156 5, 28 | vRSabho dyumnavAM asi sam adhvareSv idhyase || ~samiddho 157 5, 30 | yudhaye dasyum indraH || ~sam atra gAvo 'bhito 'navanteheha 158 5, 30 | vatsair viyutA yad Asan | ~saM tA indro asRjad asya shAkair 159 5, 31 | ugram ayAtam avaho ha kutsaM saM ha yad vAm ushanAranta devAH || ~ 160 5, 31 | bharac cakram etashaH saM riNAti puro dadhat saniSyati 161 5, 32 | indrAya gAtur ushatIva yeme | ~saM yad ojo yuvate vishvam Abhir 162 5, 34 | yathAvashaM nayati dAsam AryaH || ~sam Im paNer ajati bhojanam 163 5, 34 | asya taviSIm acukrudhat || ~saM yaj janau sudhanau vishvashardhasAv 164 5, 36 | sacamAnAv adiSTa | ~yUne sam asmai kSitayo namantAM shrutarathAya 165 5, 37 | HYMN 37~~sam bhAnunA yatate sUryasyAjuhvAno 166 5, 37 | bhavAty ubhe vRtau saMyatI saM jayAti | ~priyaH sUrye priyo 167 5, 42 | devaH savitA suvAti || ~sam indra No manasA neSi gobhiH 168 5, 42 | indra No manasA neSi gobhiH saM sUribhir harivaH saM svasti | ~ 169 5, 42 | gobhiH saM sUribhir harivaH saM svasti | ~sam brahmaNA devahitaM 170 5, 42 | sUribhir harivaH saM svasti | ~sam brahmaNA devahitaM yad asti 171 5, 42 | brahmaNA devahitaM yad asti saM devAnAM sumatyA yajñiyAnAm || ~ 172 5, 42 | urau devA anibAdhe syAma | ~sam ashvinor avasA nUtanena 173 5, 43 | urau devA anibAdhe syAma | ~sam ashvinor avasA nUtanena 174 5, 44 | eva dadRshe tAdRg ucyate saM chAyayA dadhire sidhrayApsv 175 5, 44 | vishvavArasya yajatasya mAyinaH | ~sam anyam-anyam arthayanty etave 176 5, 45 | vishve asyA vyuSi mAhinAyAH saM yad gobhir aN^giraso navanta | ~ 177 5, 51 | punar dadatAghnatA jAnatA saM gamemahi ||~ ~ 178 5, 54 | ashvayujaH parijrayaH | ~saM vidyutA dadhati vAshati 179 5, 54 | pippalam maruto vi dhUnutha | ~sam acyanta vRjanAtitviSanta 180 5, 58 | rabhiSThAH svayA matyA marutaH sam mimikSuH || ~yat prAyAsiSTa 181 5, 59 | dyaur aditir vItaye naH saM dAnucitrA uSaso yatantAm | ~ 182 5, 60 | ajyeSThAso akaniSThAsa ete sam bhrAtaro vAvRdhuH saubhagAya | ~ 183 5, 65 | mitremaM janaM yatathaH saM ca nayathaH | ~mA maghonaH 184 5, 73 | STave | ~nAnA jAtAv arepasA sam asme bandhum eyathuH || ~ 185 5, 76 | yAtam iSam UrjaM vahantA || ~sam ashvinor avasA nUtanena 186 5, 77 | anUrdhvabhAsaH sadam it tuturyAt || ~sam ashvinor avasA nUtanena 187 5, 78 | mAyAbhir ashvinA yuvaM vRkSaM saM ca vi cAcathaH || ~yathA 188 5, 81 | rocanota sUryasya rashmibhiH sam ucyasi | ~uta rAtrIm ubhayataH 189 5, 85 | dugdhaM varuNo vaSTy Ad it | ~sam abhreNa vasata parvatAsas 190 6, 5 | vishvA bhuvanAni yasmin saM saubhagAni dadhirepAvake ~ 191 6, 7 | jAyamAnaM shishuM na devA abhi saM navante ~tava kratubhiramRtatvamAyan 192 6, 15 | tvamu naH sahasAvannavadyAt ~saM tvA dhvasmanvadabhyetu pAthaH 193 6, 15 | dhvasmanvadabhyetu pAthaH saM rayi spRhayAyyaHsahasrI ~ 194 6, 16 | santu tigmena nastejasA saM shishAdhi ~ ~ 195 6, 19 | nikAmamaramaNasaM yena navantamahiM saM piNagRjISin ~vardhAn yaM 196 6, 21 | bahulA gabhastI asmadryak saM mimIhi shravAMsi ~yUtheva 197 6, 21 | vAmasya vasunaH purukSuH ~saM jagmire pathyA rAyo asmin 198 6, 23 | sasantaM pRNag rAyA samiSA saM svasti ~vi piprorahimAyasya 199 6, 26 | yamyAH ~taM vaH sakhAyaH saM yathA suteSu somebhirIM 200 6, 30 | vAjasya sAtau vAvRSANAH ~saM yad visho.ayanta shUrasAtA 201 6, 38 | HYMN 38~~saM ca tve jagmurgira indra 202 6, 38 | somaH ~janaM na dhanvannabhi saM yadApaH satrA vAvRdhurhavanAni 203 6, 45 | pAhi pra te adhvaryurasthAt saM te vajrovartatAmindra gavyuH ~ 204 6, 51 | gAmashvaM rathyamindra saM kira satrA vAjaM na jigyuSe ~ 205 6, 51 | vRSNyam ~asmabhyaM tad rirIhi saM nRSAhye.amitrAn pRtsuturvaNe ~ 206 6, 53 | tuviSvaNyanarvANaM pUSaNaM saM yathA shatA ~saM sahasrA 207 6, 53 | pUSaNaM saM yathA shatA ~saM sahasrA kAriSaccarSaNibhya 208 6, 60 | HYMN 60~~saM pUSan viduSA naya yo añjasAnushAsati ~ 209 6, 61 | mAkirneshan mAkIM riSan mAkIM saM shAri kevaTe ~athAriSTAbhirA 210 6, 62 | ehi vAM vimuco napAdAghRNe saM sacAvahai ~rathIr{R}tasya 211 6, 70 | vashAso abhiSAca RSvAn ~saM vAM shatA nAsatyA sahasrAshvAnAM 212 6, 74 | gIrbhirmitrAvaruNAvAvRdhadhyai ~saM yA rashmeva yamaturyamiSThA 213 6, 74 | sushastyupa priyA namasA hUyamAnA ~saM yAvapnaH stho apaseva janAñchrudhIyatashcid 214 6, 77 | HYMN 77~~saM vAM karmaNA samiSA hinomIndrAviSNU 215 6, 77 | somaM yAtaM draviNo dadhAnA ~saM vAmañjantvaktubhirmatInAM 216 6, 77 | vAmañjantvaktubhirmatInAM saM stomAsaH shasyamAnAsa ukthaiH ~ 217 6, 80 | shuSmaM naryaM carSaNibhyaH saM vivyathuH pRtanASAhamugrA ~ ~ 218 6, 84 | patati prasUtA ~yatrA naraH saM ca vi ca dravanti tatrAsmabhyamiSavaH 219 7, 2 | spRsha divyaM sAnu stUpaiH saM rashmibhistatanaH sUryasya ~ 220 7, 3 | achA dyAmaruSo dhUma eti saM dUto agna Iyase hi devAn ~ 221 7, 4 | yaviSTho ajaniSTa mAtuH ~saM yo vanA yuvate shucidan 222 7, 28 | tava praNItIndra johuvAnAn saM yan nR^In na rodasI ninetha ~ 223 7, 31 | bhuvan dasmamupa dyavi ~saM te namanta kRSTayaH ~pra 224 7, 37 | svardRsha RbhukSaNo amRktam ~saM yajñeSu svadhAvantaH pibadhvaM 225 7, 56 | sujAtaM vRSaNo vo asti ~saM yad dhananta manyubhirjanAsaH 226 7, 60 | dhAmAni mitrAvaruNA yuvAkuH saM yo yUtheva janimAni caSTe ~ 227 7, 76 | samAna Urve adhi saMgatAsaH saM jAnate na yatante mithaste ~ 228 7, 79 | na yuktA uSaso yatante ~saM te gAvastama A vartayanti 229 7, 81 | taveduSo vyuSi sUryasya ca saM bhaktena gamemahi ~prati 230 7, 82 | vishve devAsaH parame vyomani saM vAmojovRSaNA saM balaM dadhuH ~ 231 7, 82 | vyomani saM vAmojovRSaNA saM balaM dadhuH ~anvapAM khAnyatRntamojasA 232 7, 83 | indrAvaruNAdhi vocatam ~saM bhUmyA antA dhvasirA adRkSatendrAvaruNA 233 7, 86 | nakSatrampaprathacca bhUma ~uta svayA tanvA saM vade tat kadA nvantarvaruNe 234 7, 93 | navyebhistirataM deSNaiH ~saM yan mahI mithatI spardhamAne 235 7, 101| indrAsomA vartayataM divo vadhaM saM pRthivyA aghashaMsAya tarhaNam ~ 236 7, 101| vikSvichata gRbhAyata rakSasaH saM pinaSTana ~vayo ye bhUtvI 237 7, 101| ashmAnamindra somashitaM maghavan saM shishAdhi ~prAktAdapAktAdadharAdudaktAdabhi 238 8, 1 | cariSNvaM vadhaiH shuSNasya saM piNak ~tvambhA anu caro 239 8, 4 | dhiyA tuje rAye vimocana ~saM naH shishIhi bhurijoriva 240 8, 7 | jinvatha ~samu tye mahatIrapaH saM kSoNI samu sUryam ~saM vajraM 241 8, 7 | mahatIrapaH saM kSoNI samu sUryam ~saM vajraM parvasho dadhuH ~ 242 8, 9 | bRhat ~yaduSo yAsi bhAnunA saM sUryeNa rocase ~A hAyamashvino 243 8, 13 | yad divi ~nAbhA yajñasya saM dadhuryathA vide ~ayaM dIrghAya 244 8, 25 | sRpradAnU iSo vAstvadhi kSitaH ~saM yA dAnUni yemathurdivyAH 245 8, 32 | hiraNyavato ashvinaH ~iLAbhiH saM rabhemahi ~bRbadukthaM havAmahe 246 8, 40 | kavI pRchyamAnA sakhIyate saM dhItamashnutaM narA nabhantAmanyake 247 8, 42 | deva kratuM dakSaM varuNa saM shishAdhi ~yayAti vishvA 248 8, 47 | evA duSvapnyaM sarvamAptye saM nayAmasyanehaso va UtayaHsuUtayo 249 8, 48 | srAmAdyavayantvindavaH ~agniM na mA mathitaM saM didIpaH pra cakSaya kRNuhi 250 8, 52 | samindro rAyo bRhatIradhUnuta saM kSoNI samu sUryam ~saM shukrAsaH 251 8, 52 | bRhatIradhUnuta saM kSoNI samu sUryam ~saM shukrAsaH shucayaH saM gavAshiraH 252 8, 52 | saM shukrAsaH shucayaH saM gavAshiraH somA indramamandiSuH ~ ~ 253 8, 60 | puru ~sheSe vaneSu mAtroH saM tvA martAsa indhate ~atandro 254 8, 62 | ahaM ca tvaM ca vRtrahan saM yujyAva sanibhya A ~arAtIvA 255 8, 66 | nRNAm ~vayaM tatta indra saM bharAmasi yajñamukthaM turaM 256 8, 70 | yasmin mahIr urujrayaH | ~saM dhenavo jAyamAne anonavur 257 8, 70 | shaviSTha dAvane | ~dhAnAnAM na saM gRbhAyAsmayur dviH saM gRbhAyAsmayuH || ~ 258 8, 70 | na saM gRbhAyAsmayur dviH saM gRbhAyAsmayuH || ~sakhAyaH 259 8, 72 | dadhItavRSabham ~te jAnata svamokyaM saM vatsAso na mAtRbhiH ~mitho 260 8, 75 | bhArabhRd yathA ~saMvargaM saM rayiM jaya ~anyamasmad bhiyA 261 8, 79 | soma shaM hRde ~mA naH soma saM vIvijo mA vi bIbhiSathA 262 8, 81 | kSumantaM citraM grAbhaM saM gRbhAya ~mahAhastI dakSiNena ~ 263 8, 92 | sa no vRSan saniSThayA saM ghorayA dravitnvA ~dhiyAviDDhi 264 8, 97 | adruho.api karNe tarasvinaH saM RkvabhiH ~tamindraM johavImi 265 9, 2 | harirmahAn mitro na darshataH ~saM sUryeNa rocate ~girasta 266 9, 6 | devavItaye ~sutaM bharAya saM sRja ~devo devAya dhArayendrAya 267 9, 7 | sAtaye | ~shravo vasUni saM jitam || ~ ~ 268 9, 8 | kaM sRjAnam ati meSyaH | ~saM gobhir vAsayAmasi || ~punAnaH 269 9, 14 | jahaccharyANi tAnvA ~atrA saM jighnate yujA ~naptIbhiryo 270 9, 18 | ya ime rodasI mahI saM mAtareva dohate ~madeSu ... ~ 271 9, 25 | dharmaNA vAyumA visha ~saM devaiH shobhate vRSA kaviryonAvadhi 272 9, 34 | bhuvadindrAya matsaraH ~saM rUpairajyate hariH ~abhIM 273 9, 61 | vAyunA suta eti pavitra A ~saM sUryasyarashmibhiH ~sa no 274 9, 64 | vRSedasi ~ashvo na cakrado vRSA saM gA indo samarvataH ~vi no 275 9, 64 | pariS kRNvanti vedhasaH ~saM tvA mRjantyAyavaH ~rasaM 276 9, 68 | aMshuryavena pipishe yato nRbhiH saM jAmibhirnasate rakSate shiraH ~ 277 9, 68 | jAmibhirnasate rakSate shiraH ~saM dakSeNa manasA jAyate kavir{ 278 9, 71 | yAti svadhayA daivyaM janaM saM suSTutI nasate saM goagrayA ~ 279 9, 71 | janaM saM suSTutI nasate saM goagrayA ~ukSeva yUthA pariyannarAvIdadhi 280 9, 72 | mRjantyaruSo na yujyate saM dhenubhiH kalashe somo ajyate ~ 281 9, 72 | joSamabharad vinaMgRsaH saM dvayIbhiH svasRbhiH kSeti 282 9, 82 | svasAra Apo abhi gA utAsaran saM grAvabhirnasate vIte adhvare ~ 283 9, 86 | vaneSvava cakradaddhariH ~saM dhItayo vAvashAnA anUSata 284 9, 90 | apaH siSAsannuSasaH svargAH saM cikrado maho asmabhyaM vAjAn ~ 285 9, 93 | droNaM nanakSe atyo na vAjI ~saM mAtRbhirna shishurvAvashAno 286 9, 93 | na yoSAmabhi niSkRtaM yan saM gachate kalasha usriyAbhiH ~ 287 9, 95 | namasyantIrupa ca yanti saM cA ca vishantyushatIrushantam ~ 288 9, 96 | pavasva draviNaM dadhAna indre saM tiSTha janayAyudhAni ~pavasva 289 9, 96 | sahasrasA vAjayurdevavItau ~saM sindhubhiH kalashe vAvashAnaH 290 9, 97 | ajyamAnaH some arkAstriSTubhiH saM navante ~evA naH soma pariSicyamAna 291 9, 97 | snehayaccApAmitrAnapAcito acetaH ~saM trI pavitrA vitatAnyeSyanvekaM 292 9, 105| yajñaiH svadayanta gUrtibhiH ~saM vatsa iva mAtRbhirindurhinvAno 293 9, 111| tvaM tyat paNInAM vido vasu saM mAtRbhirmarjayasi sva A 294 9, 111| pUrvAmanu pradishaM yAti cekitat saM rashmibhiryatate darshato 295 9, 113| srava ~satyamugrasya bRhataH saM sravanti saMsravAH ~saM 296 9, 113| saM sravanti saMsravAH ~saM yanti rasino rasAH punAno 297 10, 5 | samAnaM nILaM vRSaNo vasAnAH saM jagmire mahiSAarvatIbhiH ~ 298 10, 5 | nAmAnidadhire parANi ~RtAyinI mAyinI saM dadhAte mitvA shishuM jajñaturvardhayantI ~ 299 10, 6 | jAtavedasaMjuhvaM sahAnAm ~saM yasmin vishvA vasUni jagmurvAje 300 10, 9 | payasvAnagnaA gahi taM mA saM sRja varcasA ~ ~ 301 10, 10 | na vA u te tanvA tanvaM saM papRcyAM pApamAhuryaHsvasAraM 302 10, 13 | mima etAM Rtasya nAbhAvadhi saM punAmi ~devebhyaH kamavRNIta 303 10, 14 | pashyAsivaruNaM ca devam ~saM gachasva pitRbhiH saM yameneSTApUrtena 304 10, 14 | devam ~saM gachasva pitRbhiH saM yameneSTApUrtena paramevyoman ~ 305 10, 14 | hitvAyAvadyaM punarastamehi saM gachasva tanvAsuvarcAH ~ 306 10, 16 | ayurvasAna upa vetu sheSaH saM gachatAntanvA jAtavedaH ~ 307 10, 16 | agnervarma pari gobhirvyayasva saM prorNuSva pIvasAmedasA ca ~ 308 10, 17 | paraHsrucA ~ayaM devo bRhaspatiH saM taM siñcatu rAdhase ~payasvatIroSadhayaH 309 10, 19 | devAH keca yajñiyAste rayyA saM sRjantu naH ~A nivartana 310 10, 27 | kiyadAsusvapatishchandayAte ~saM yad vayaM yavasAdo janAnAmahaM 311 10, 30 | yadImushannushatIretyacha ~saM jAnate manasA saM cikitre. 312 10, 30 | yadImushannushatIretyacha ~saM jAnate manasA saM cikitre.adhvaryavo dhiSaNApashcadevIH ~ 313 10, 31 | namasAvivAset ~ata svena kratunA saM vadeta shreyAMsandakSaM 314 10, 33 | duHshAsurAgAditi ghoSa AsIt ~saM mA tapantyabhitaH sapatnIriva 315 10, 44 | dharuNaA vRSAyase ~ojaH kRSva saM gRbhAya tve apyaso yathAkenipAnAmino 316 10, 46 | dhAH pra devayanyashasaH saM hi pUrvIH ~ ~ 317 10, 49 | navavAstvaM bRhadrathaM saM vRtreva dAsaMvRtrahArujam ~ 318 10, 53 | priyam ~ashmanvatI rIyate saM rabhadhvamut tiSThata pra 319 10, 53 | patiH ~sato nUnaM kavayaH saM shishIta vAshIbhiryAbhiramRtAya 320 10, 61 | sabardhuM dhenumasvanduhadhyai ~saM yan mitrAvaruNA vRñja ukthairjyeSThebhiraryamaNaM 321 10, 68 | bRhaspatimabhyarkA anAvan ~saM gobhirAN^giraso nakSamANo 322 10, 71 | purutrA tAM saptarebhA abhi saM navante ~uta tvaH pashyan 323 10, 72 | yuge ~brahmaNas patiretA saM karmAra ivAdhamat ~devAnAmpUrvye 324 10, 79 | vikSu ~nAnA hanU vibhRte saM bharete asinvatI bapsatI 325 10, 79 | jihvayAvanAni ~atrANyasmai paDbhiH saM bharantyuttAnahastAnamasAdhi 326 10, 80 | uruSyadantaragnirnRmedhampra jayAsRjat sam ~agnirdAd draviNaM vIrapeshA 327 10, 81 | vishvatobAhurutavishvataspAt ~saM bAhubhyAM dhamati saM patatrairdyAvAbhUmI 328 10, 81 | vishvatobAhurutavishvataspAt ~saM bAhubhyAM dhamati saM patatrairdyAvAbhUmI janayan 329 10, 85 | tvA ~anyAmichaprapharvyaM saM jAyAM patyA sRja ~anRkSarA 330 10, 85 | yanti novareyam ~samaryamA saM bhago no ninIyAt saM jaspatyaMsuyamamastu 331 10, 85 | samaryamA saM bhago no ninIyAt saM jaspatyaMsuyamamastu devAH ~ 332 10, 85 | vadAsi ~iha priyaM prajayA te saM RdhyatAmasmin gRhe gArhapatyAyajAgRhi ~ 333 10, 85 | gArhapatyAyajAgRhi ~enA patyA tanvaM saM sRjasvAdhA jivrI vidathamA 334 10, 85 | hRdayAni nau ~sammAtarishvA saM dhAtA samu deSTrI dadhAtu 335 10, 87 | daha yAtudhAnA kimIdinA ~saM tvAshishAmi jAbRhyadabdhaM 336 10, 91 | HYMN 91~~saM jAgRvadbhirjaramANa idhyate 337 10, 92 | mahyaramatiHpanIyasI ~indro mitro varuNaH saM cikitrire.atho bhagaHsavitA 338 10, 92 | dhArayad devAdakSairbhRgavaH saM cikitrire ~te hi dyAvApRthivI 339 10, 95 | yadAsu marto amRtAsu nispRk saM kSoNIbhiH kratubhirnapRN^kte ~ 340 10, 97 | bRhaspatiprasUtA asyai saM datta vIryam ~mA vo riSat 341 10, 97 | sarvAH saMgatya vIrudho.asyai saM datta vIryam ~oSadhayaH 342 10, 97 | datta vIryam ~oSadhayaH saM vadante somena saha rAjñA ~ 343 10, 98 | etAnyagne navatiM sahasrA saM pra yacha vRSNa indrAyabhAgam ~ 344 10, 101| sumnayA ~nirAhAvAn kRNotana saM varatrA dadhAtana ~siñcAmahAavatamudriNaM 345 10, 107| ahUtAH prayanti ~bhojAyAshvaM saM mRjantyAshuM bhojAyAste 346 10, 111| Rtasya hi sadaso dhItiradyaut saM gArSTeyo vRSabhogobhirAnaT ~ 347 10, 115| nAma dhAyi dannapastamaH saM yo vanA yuvatebhasmanA datA ~ 348 10, 120| avyanacca vyanacca sasni saM te navanta prabhRtAmadeSu ~ 349 10, 120| codayAmi ta AyudhA vacobhiH saM te shishAmibrahmaNA vayAMsi ~ 350 10, 125| enA pRthivyaitAvatI mahinA saM babhUva ~ ~ 351 10, 130| agnergAyatryabhavat sayugvoSNihayA savitA saM babhUva ~anuSTubhA soma 352 10, 132| dadvAn vA yat puSyati rekNaH saM vArannakirasya maghAni ~ 353 10, 134| pakSebhirapikakSebhiratrAbhi saM rabhAmahe ~ ~ 354 10, 140| dhItibhirhitaH ~tve iSaH saM dadhurbhUrivarpasashcitrotayo 355 10, 168| eti pRthivyAreNumasyan ~saM prerate anu vAtasy viSThA 356 10, 169| goSThamAkastAsAMvayaM prajayA saM sadema ~ ~ 357 10, 172| yajAmasi ~uSA apa svasustamaH saM vartayati vartaniM sujAtatA ~ ~ 358 10, 187| vishvAbhi vipashyati bhuvanA saM ca pashyati ~sa naHparSadati 359 10, 191| HYMN 191~~saM\-samid yuvase vRSannagne 360 10, 191| padesamidhyase sa no vasUnyA bhara ~saM gachadhvaM saM vadadhvaM 361 10, 191| vasUnyA bhara ~saM gachadhvaM saM vadadhvaM saM vo manAMsi 362 10, 191| gachadhvaM saM vadadhvaM saM vo manAMsi jAnatAm ~devA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License