Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
amusmad 1
amusmai 1
amusnat 1
amusya 17
amutah 1
amuya 2
amyak 1
Frequency    [«  »]
18 yasta
17 ahim
17 ahnam
17 amusya
17 atho
17 ayuh
17 brhata

Rig Veda (Sanskrit)

IntraText - Concordances

amusya

   Book, Hymn
1 1, 164| glApayanti ~mantrayante divo amuSya pRSThe vishvavidaM vAcamavishvaminvAm ~ 2 8, 4 | maghavannindrendavo rAdhodeyAya sunvate ~AmuSyA somamapibashcamU sutaM jyeSThaM 3 8, 34 | kaNvasya suSTutim ~divo amuSya shAsato divaM yaya divAvaso ~ 4 8, 34 | somI ghoSeNa yachatu ~divo amuSya ... ~atrA vi nemireSAmurAM 5 8, 34 | nemireSAmurAM na dhUnute vRkaH ~divo amuSya... ~A tvA kaNvA ihAvase 6 8, 34 | havante vAjasAtaye ~divo amuSya .. . ~dadhAmi te sutAnAM 7 8, 34 | vRSNe na pUrvapAyyam ~divo amuSya... ~smatpurandhirna A gahi 8 8, 34 | vishvatodhIrna Utaye ~divo amuSya... ~A no yAhi mahemate sahasrote 9 8, 34 | sahasrote shatAmagha ~divo amuSya ... ~A tvA hotA manurhito 10 8, 34 | devatrA vakSadIDyaH ~divo amuSya ... ~A tvA madacyutA harI 11 8, 34 | shyenaM pakSeva vakSataH ~divo amuSya ... ~A yAhyarya A pari svAhA 12 8, 34 | svAhA somasya pItaye ~divo amuSya... ~A no yAhyupashrutyuktheSu 13 8, 34 | yAhyupashrutyuktheSu raNayA iha ~divo amuSya ... ~sarUpairA su no gahi 14 8, 34 | sambhRtaiH sambhRtAshvaH ~divo amuSya ... ~A yAhi parvatebhyaH 15 8, 34 | samudrasyAdhi viSTapaH ~divo amuSya ... ~A no gavyAnyashvyA 16 8, 34 | sahasrA shUra dardRhi ~divo amuSya .. . ~A naH sahasrasho bharAyutAni 17 8, 34 | bharAyutAni shatAni ca ~divo amuSya ... ~A yadindrashca dadvahe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License