Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ahitena 1
ahna 6
ahnah 4
ahnam 17
ahnamurdhvobhava 1
ahnavayyam 1
ahnebhavati 1
Frequency    [«  »]
18 yadim
18 yasta
17 ahim
17 ahnam
17 amusya
17 atho
17 ayuh

Rig Veda (Sanskrit)

IntraText - Concordances

ahnam

   Book, Hymn
1 1, 126| sanat kakSIvAnabhipitve ahnAm ~catvAriMshad dasharathasya 2 3, 8 | devayantaH ~jAto jAyate sudinatve ahnAM samarya A vidathe vardhamAnaH ~ 3 3, 24 | pRthivyA iLAyAs pade sudinatve ahnAm ~dRSadvatyAM mAnuSa ApayAyAM 4 4, 34 | idA hi vo dhiSaNA devy ahnAm adhAt pItiM sam madA agmatA 5 4, 34 | A vaH pItayo 'bhipitve ahnAm imA astaM navasva iva gman || ~ 6 4, 35 | yo vaH sunoty abhipitve ahnAM tIvraM vAjAsaH savanam madAya | ~ 7 4, 37 | dadhidhve raNvAH sudineSv ahnAm || ~te vo hRde manase santu 8 5, 1 | shveto vAjI jAyate agre ahnAm || ~janiSTa hi jenyo agre 9 5, 1 | janiSTa hi jenyo agre ahnAM hito hiteSv aruSo vaneSu | ~ 10 5, 3 | vayaM samarye vidatheSv ahnAM vayaM rAyA sahasas putra 11 5, 80 | vishvaminvoSA jyotir yachaty agre ahnAm || ~eSA gobhir aruNebhir 12 7, 41 | syAmota prapitva uta madhye ahnAm ~utoditA maghavan sUryasya 13 7, 88 | stotAraM vipraH sudinatve ahnAM yAn nu dyAvastatanan yAduSAsaH ~ 14 9, 86 | indavindramasmabhyaM yAcatAt ~so agre ahnAM harirharyato madaH pra cetasA 15 9, 86 | rAjApyastaviSyate vimAno ahnAM bhuvaneSvarpitaH ~harirghRtasnuH 16 10, 85 | navo\-navo bhavati jAyamAno.ahnAM keturuSasAmetyagram ~bhAgaM 17 10, 110| pRthivyA vastorasyA vRjyateagre ahnAm ~vyu prathate vitaraM varIyo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License