Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yachatadavrkam 1
yachatadhi 1
yachataditya 1
yachatam 16
yachatamadhvaranupa 1
yachatamavrkam 1
yachatanehaso 1
Frequency    [«  »]
16 vishe
16 vrsnah
16 yacha
16 yachatam
16 yadadya
16 yajasva
16 yesam

Rig Veda (Sanskrit)

IntraText - Concordances

yachatam

   Book, Hymn
1 1, 17| dhISvA ~asmabhyaM sharma yachatam ~pra vAmashnotu suSTutirindrAvaruNa 2 1, 21| pracetune pade ~indrAgnI sharma yachatam ~ ~ 3 1, 46| pibatamashvinobhA naH sharma yachatam ~avidriyAbhirUtibhiH ~ ~ 4 1, 92| arvAg rathaM samanasA ni yachatam ~yAvitthA shlokamA divo 5 1, 93| vishe janAya mahisharma yachatam ~agnISomA savedasA sahUtI 6 2, 46| divispRsham ~yajNandeveSu yachatAm ~A vAmupasthamadruhA devAH 7 4, 47| tA yajñavAhasendravAyU ni yachatam ||~ ~ 8 4, 50| sme rayiM sarvavIraM ni yachatam || ~bRhaspata indra vardhataM 9 7, 74| arvAg rathaM samanasA ni yachataM pibataM somyaM madhu ~A 10 7, 82| vishe janAya mahi sharma yachatam ~dIrghaprayajyumati yo vanuSyati 11 7, 82| yadApyaM mArDIkamindrAvaruNA ni yachatam ~asmAkamindrAvaruNA bhare\- 12 7, 83| suvRktibhirasme indrAvaruNaA sharma yachatam ~asme indro varuNo mitro ... ~ ~ 13 7, 94| martyasya ~indrAgnIsharma yachatam ~gomad dhiraNyavad vasu 14 8, 8 | UrjaM ghRtashcutamashvinA yachataM yuvam ~yo vAM sumnAya tuSTavad 15 8, 9 | pracetasA chardirvatsAya yachatam ~abhutsyu pra devyA sAkaM 16 8, 35| cAshvinA ... ~arvAg rathaM ni yachataM pibataM somyaM madhu ~A


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License