Book, Hymn
1 1, 61 | shravasyendrAyArkaM juhvA samañje ~vIraM dAnaukasaM vandadhyai purAM
2 1, 91 | somo arvantamAshuM somo vIraM karmaNyaM dadAti ~sAdanyaM
3 2, 35 | sUcyAchidyamAnayA dadAtu vIraM sa=tadAyamukthyam ~yAste
4 6, 14 | avratam ~agnirapsAM RtISahaM vIraM dadAti satpatim ~yasya trasanti
5 6, 26 | papiH somaM dadirgAH ~kartA vIraM naryaM sarvavIraM shrotA
6 6, 55 | adhvani pravikte ~abhi tyaM vIraM girvaNasamarcendraM brahmaNA
7 6, 59 | pUSannayujmahi ~abhi no naryaM vasu vIraM prayatadakSiNam ~vAmaM gRhapatiM
8 7, 34 | yajñaM dadhAta ketuM janAya vIram ~udasya shuSmAd bhAnurnArta
9 7, 36 | pra pUSaNaM vidathyaM na vIram ~bhagaM dhiyo.avitAraM no
10 7, 92 | rayiM subhojasaM yuvasva ni vIraM gavyamashvyaM ca rAdhaH ~
11 8, 49 | kaNveSu rAtayaH ~ugraM na vIraM namasopa sedima vibhUtimakSitAvasum ~
12 8, 86 | vAM vishvako ... ~uta tyaM vIraM dhanasAM RjISiNaM dUre cit
13 8, 98 | shatakrato vicarSaNe ~A vIraM pRtanASaham ~tvaM hi naH
14 8, 103| marto yaste vaso dAshat ~sa vIraM dhatte agna ukthashaMsinaM
15 9, 97 | sUdaM pavasva vasva utsaM vIraM ca na A pavasvA bhagaM ca ~
16 10, 73 | marutashcidatra mAtAyad vIraM dadhanad dhaniSThA ~druho
|