Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
virako 1
virakuksim 1
viral 1
viram 16
viramandhaso 1
viramarcata 1
viramasme 1
Frequency    [«  »]
16 vasano
16 vayah
16 vidad
16 viram
16 vishe
16 vrsnah
16 yacha

Rig Veda (Sanskrit)

IntraText - Concordances

viram

   Book, Hymn
1 1, 61 | shravasyendrAyArkaM juhvA samañje ~vIraM dAnaukasaM vandadhyai purAM 2 1, 91 | somo arvantamAshuM somo vIraM karmaNyaM dadAti ~sAdanyaM 3 2, 35 | sUcyAchidyamAnayA dadAtu vIraM sa=tadAyamukthyam ~yAste 4 6, 14 | avratam ~agnirapsAM RtISahaM vIraM dadAti satpatim ~yasya trasanti 5 6, 26 | papiH somaM dadirgAH ~kartA vIraM naryaM sarvavIraM shrotA 6 6, 55 | adhvani pravikte ~abhi tyaM vIraM girvaNasamarcendraM brahmaNA 7 6, 59 | pUSannayujmahi ~abhi no naryaM vasu vIraM prayatadakSiNam ~vAmaM gRhapatiM 8 7, 34 | yajñaM dadhAta ketuM janAya vIram ~udasya shuSmAd bhAnurnArta 9 7, 36 | pra pUSaNaM vidathyaM na vIram ~bhagaM dhiyo.avitAraM no 10 7, 92 | rayiM subhojasaM yuvasva ni vIraM gavyamashvyaM ca rAdhaH ~ 11 8, 49 | kaNveSu rAtayaH ~ugraM na vIraM namasopa sedima vibhUtimakSitAvasum ~ 12 8, 86 | vAM vishvako ... ~uta tyaM vIraM dhanasAM RjISiNaM dUre cit 13 8, 98 | shatakrato vicarSaNe ~A vIraM pRtanASaham ~tvaM hi naH 14 8, 103| marto yaste vaso dAshat ~sa vIraM dhatte agna ukthashaMsinaM 15 9, 97 | sUdaM pavasva vasva utsaM vIraM ca na A pavasvA bhagaM ca ~ 16 10, 73 | marutashcidatra mAtAyad vIraM dadhanad dhaniSThA ~druho


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License