Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vavrustesamanu 1
vaya 20
vayad 1
vayah 16
vayajamanasya 1
vayajatra 1
vayakinam 1
Frequency    [«  »]
16 vajri
16 varyani
16 vasano
16 vayah
16 vidad
16 viram
16 vishe

Rig Veda (Sanskrit)

IntraText - Concordances

vayah

   Book, Hymn
1 1, 111| yajñAya takSata Rbhumad vayaH kratve dakSAya suprajAvatImiSam ~ 2 1, 127| amRtAsa A vayo havyAdeveSvA vayaH ~tvamagne sahasA sahantamaH 3 1, 136| bRhaduktyhaM vayaupastutyaM bRhad vayaH ~jyotiSmatImaditiM dhArayatkSitiM 4 1, 141| shUrasyeva tveSathAdISate vayaH ~tvayA hyagne varuNo dhRtavrato 5 2, 13 | vasu ~jAtUSThirasya pra vayaH sahasvato yA cakartha sendra 6 3, 19 | sahasas putra stuto bRhad vayaH shashamAneSu dhehi ~revadagne 7 4, 36 | no rayim Rbhavas takSatA vayaH || ~iha prajAm iha rayiM 8 5, 4 | dasyum pra hi cAtayasva vayaH kRNvAnas tanve svAyai | ~ 9 6, 13 | saubhagAnyagne vi yanti vanino na vayAH ~shruSTI rayirvAjo vRtratUrye 10 6, 48 | janAnAM pUrvIrarAtIH ~varSIyo vayaH kRNuhi shacIbhirdhanasya 11 8, 7 | patataH ~dhAtAraH stuvate vayaH ~agnirhi jAni pUrvyashchando 12 8, 87 | duroNa A ni pAtaM vedasA vayaH ~A vAM vishvAbhirUtibhiH 13 10, 27 | niyatA mImayad gaustato vayaH pra patAnpuruSAdaH ~athedaM 14 10, 39 | punaH kalerakRNutaMyuvad vayaH ~yuvaM vandanaM RshyadAdudUpathuryuvaMsadyo 15 10, 73 | prajajña indro asya veda ~vayaH suparNA upa sedurindraM 16 10, 127| yAmannnavikSmahi ~vRkSena vasatiM vayaH ~ni grAmAso avikSata ni


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License