Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varyamanadhrstam 1
varyamiyatyai 1
varyanam 6
varyani 16
varyasya 3
varyat 1
vas 3
Frequency    [«  »]
16 trih
16 uktha
16 vajri
16 varyani
16 vasano
16 vayah
16 vidad

Rig Veda (Sanskrit)

IntraText - Concordances

varyani

   Book, Hymn
1 1, 35 | AgAd dadhad ratnA dAshuSe vAryANi || ~hiraNyapANiH savitA 2 1, 113| rathena ~AvahantI poSyA vAryANi citraM ketuM kRNute cekitAnA ~ 3 1, 114| nihvayAmahe ~haste bibhrad bheSajA vAryANi sharma varma chardirasmabhyaM 4 1, 149| yo dvijanmA vishvA dadhe vAryANi shravasyA ~marto yo asmai 5 1, 159| devaputre sudaMsasetthA dhiyA vAryANi prabhUSataH ~uta manye pituradruho 6 1, 163| gamyA athA shAste dAshuSe vAryANi ~ ~ 7 1, 164| mayobhUryena vishvA puSyasi vAryANi ~yo ratnadhA vasuvid yaH 8 5, 4 | dadhidhve sa deveSu vanate vAryANi || ~juSasvAgna iLayA sajoSA 9 5, 49 | AyoH || ~adatrayA dayate vAryANi pUSA bhago aditir vasta 10 5, 80 | apsaH | ~vyUrNvatI dAshuSe vAryANi punar jyotir yuvatiH pUrvathAkaH ||~ ~ 11 6, 55 | pratIkaM vyUrNute dAshuSe vAryANi ~uta tvaM sUno sahaso no 12 7, 2 | haveSu tA deveSu vanatho vAryANi ~A bhAratI bhAratIbhiH ... ~ 13 7, 17 | piprayacca ~vaMsva vishvA vAryANi pracetaH satyA bhavantvAshiSo 14 8, 19 | AsA sugandhinA ~vivAsate vAryANi svadhvaro hotA devo amartyaH ~ 15 9, 90 | sindhUn vi ratnadhA dayate vAryANi ~shUragrAmaH sarvavIraH 16 10, 45 | dyUn vishvA vasu dadhire vAryANi ~tvayA saha draviNamichamAnA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License