Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajrenana 1
vajrenanyah 1
vajrenasrjad 1
vajri 16
vajrihiranyayah 1
vajrin 22
vajriñ 2
Frequency    [«  »]
16 tamo
16 trih
16 uktha
16 vajri
16 varyani
16 vasano
16 vayah

Rig Veda (Sanskrit)

IntraText - Concordances

vajri

   Book, Hymn
1 1, 11 | vishvasyakarmaNo dhartA vajrI puruSTutaH ~tvaM valasya 2 1, 32 | vocaM yAni cakAra prathamAni vajrI ~ahannahimanvapastatarda 3 1, 52 | sasrurUtayaH ~indro yad vajrI dhRSamANo andhasA bhinad 4 1, 103| upaprayan dasyuhatyAya vajrI yad dha sUnuH shravase nAma 5 1, 130| parivItamashmanyanante antarashmani | vrajaM vajri": gavAmiva siSAsannaN^girastamaH ~ 6 4, 20 | vase rAdhase ca | ~tiSThAti vajrI maghavA virapshImaM yajñam 7 5, 30 | IyamAnaM haribhyAm | ~yo rAyA vajrI sutasomam ichan tad oko 8 5, 32 | dAnavasya bhAmaM vajreNa vajrI ni jaghAna shuSNam || ~tyaM 9 5, 40 | vRSabhir vRtrahantama || ~RjISI vajrI vRSabhas turASAT chuSmI 10 6, 20 | vRtratUrye ~sa tokasAtA tanaye sa vajrI vitantasAyyo abhavat samatsu ~ 11 7, 34 | dhUrSvasmai dadhAtAshvAnindro na vajrI hiraNyabAhuH ~abhi pra sthAtAheva 12 7, 49 | yantyanivishamAnAH ~indro yA vajrI vRSabho rarAda tA Apo devIrihamAmavantu ~ 13 8, 1 | yAbhiHkANvasyopa barhirAsadaM yAsad vajrI bhinat puraH ~ye te santi 14 8, 33 | sammishloharyoryaH sute sacA vajrI ratho hiraNyayaH ~yaH suSavyaH 15 8, 66 | vasUdid vapati dAshuSe ~vajrI sushipro haryashva it karadindraH 16 8, 97 | no vishvA supathA kRNotu vajrI ~tvaM pura indra cikidenA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License