Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uksito 2
uksno 3
uktah 1
uktha 16
ukthabhrtam 1
ukthai 1
ukthaih 8
Frequency    [«  »]
16 shusmam
16 tamo
16 trih
16 uktha
16 vajri
16 varyani
16 vasano

Rig Veda (Sanskrit)

IntraText - Concordances

uktha

   Book, Hymn
1 1, 54 | prati yaH shAsaminvati ~ukthA vA yo abhigRNAti rAdhasA 2 1, 80 | tasmin brahmANi purvathendra ukthA samagmatArcann... ~ ~ 3 1, 173| vandaneSThAsturo na karma nayamAna ukthA ~viSpardhaso narAM na shaMsairasmAkAsadindro 4 4, 3 | Rtacit svAdhIH | ~kadA ta ukthA sadhamAdyAni kadA bhavanti 5 4, 11 | kAvyA tvan manISAs tvad ukthA jAyante rAdhyAni | ~tvad 6 4, 22 | brahma stomam maghavA somam ukthA yo ashmAnaM shavasA bibhrad 7 5, 18 | citrA vA yeSu dIdhitir Asann ukthA pAnti ye | ~stIrNam barhiH 8 5, 33 | purU yat ta indra santy ukthA gave cakarthorvarAsu yudhyan | ~ 9 6, 27 | vRSA mada indre shloka ukthA sacA someSu sutapA RjISI ~ 10 6, 33 | nara stuvanto brahmakArA ukthA shaMsanto devavAtatamAH ~ 11 6, 42 | indraM vardhAd brahma gira ukthA ca manma ~vardhAhainamuSaso 12 7, 19 | naraH shaMsantyukthashAsa ukthA ~ye te havebhirvi paNInradAshannasmAn 13 7, 26 | navIyaH shRNavad yathA naH ~uktha\-ukthe soma indraM mamAda 14 8, 2 | girashca yAste girvAha ukthA ca tubhyaM tAni ~satrA dadhire 15 8, 52 | syUmarashmAv RjUnasi ~ya ukthA kevalA dadhe yaH somaM dhRSitApibat ~ 16 8, 63 | sadan somapRSThAso adrayaH ~ukthA brahmaca shaMsyA ~sa vidvAnaN^girobhya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License