Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tridhatvasya 1
tridhatvavrtam 1
tridive 1
trih 16
trika 1
trikadrukebhih 1
trikadrukeshvapibat 1
Frequency    [«  »]
16 shukram
16 shusmam
16 tamo
16 trih
16 uktha
16 vajri
16 varyani

Rig Veda (Sanskrit)

IntraText - Concordances

trih

   Book, Hymn
1 1, 34 | yAtaM trir anuvrate jane triH suprAvyetredheva shikSatam | ~ 2 1, 34 | nAndyaM vahatam ashvinA yuvaM triH pRkSo asme akSareva pinvatam || ~ 3 1, 34 | trir utAvataM dhiyaH | ~triH saubhagatvaM trir uta shravAMsi 4 1, 34 | ashvinA divyAni bheSajA triH pArthivAni trir u dattam 5 1, 72 | sakhyurnimiSirakSamANAH ~triH sapta yad guhyAni tve it 6 1, 191| te viSam ~so cin nu ... ~triH sapta viSpuliN^gakA viSasya 7 1, 191| sarvAsAmagrabhaM nAmAre asya yo... ~triH sapta mayUryaH sapta svasAro 8 4, 1 | manvata prathamaM nAma dhenos triH sapta mAtuH paramANi vindan | ~ 9 5, 7 | dade | ~Ad agne apRNato 'triH sAsahyAd dasyUn iSaH sAsahyAn 10 7, 87 | uvAca me varuNo medhirAya triH sapta nAmAghnyA bibharti ~ 11 8, 69 | madhvaH pItvA sacevahi triH sapta sakhyuH pade || ~arcata 12 8, 96 | atividdhA vithureNA cidastrA triH sapta sAnu saMhitA girINAm ~ 13 8, 96 | astvathemA vishvAH pRtanA jayAsi ~triH SaSTistvA maruto vAvRdhAnA 14 9, 86 | sindhubhyo abhavadu lokakRt ~ayaM triH sapta duduhAna AshiraM somo 15 10, 64 | sacante sacitaH sacetasaH ~triH sapta sasrA nadyo mahIrapo 16 10, 95 | naktaMshnathitA vaitasena ~triH sma mAhnaH shnathayo vaitasenota


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License