Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tamit 6
tamito 4
tamksinam 1
tamo 16
tamoarcisa 1
tamobhirindra 1
tamogam 1
Frequency    [«  »]
16 shravase
16 shukram
16 shusmam
16 tamo
16 trih
16 uktha
16 vajri

Rig Veda (Sanskrit)

IntraText - Concordances

tamo

   Book, Hymn
1 1, 54 | apAmatiSThad dharuNahvaraM tamo.antarvRtrasya jaThareSuparvataH ~ 2 1, 86 | vidyutA rakSaH ~gUhatA guhyaM tamo vi yAta vishvamatriNam ~ 3 1, 91 | tatanthorvantarikSaM tvaM jyotiSA vi tamo vavartha ~devena no manasA 4 2, 26 | Ajadabhinad brahmaNA valamagUhat tamo vyacakSayat svaH ~ashmAsyamavataM 5 4, 1 | aruNIr yashasA goH || ~neshat tamo dudhitaM rocata dyaur ud 6 4, 13 | rashmayaH sUryasya carmevAvAdhus tamo apsv antaH || ~anAyato anibaddhaH 7 5, 31 | antar vi jyotiSA saMvavRtvat tamo 'vaH || ~anavas te ratham 8 6, 24 | purumAyasya riricemahitvam ~sa it tamo.avayunaM tatanvat sUryeNa 9 6, 71 | shUro asteva shatrUn bAdhate tamo ajiro navoLhA ~sugota te 10 7, 78 | sUryaM yajñamagnimapAcInaM tamo agAdajuSTam ~aceti divo 11 7, 80 | navyamAyurdadhAnA gUDhvI tamo jyotiSoSAabodhi ~agra eti 12 7, 81 | apo mahi vyayati cakSase tamo jyotiS kRNoti sUnarI ~udusriyAH 13 10, 37 | yena sUrya jyotiSA bAdhase tamo jagacca vishvamudiyarSibhAnunA ~ 14 10, 68 | vitvacaM bibheda ~apa jyotiSA tamo antarikSAdudnaH shIpAlamiva 15 10, 68 | pitarodyAmapiMshan ~rAtryAM tamo adadhurjyotirahanbRhaspatirbhinadadriM 16 10, 113| mahitvebhiryatamAnausamIyatuH ~dhvAntaM tamo.ava dadhvase hata indro


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License