Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shusmairdyava 1
shusmairindra 1
shusmairnadayan 1
shusmam 16
shusmama 2
shusmamadadhata 1
shusmamairayah 1
Frequency    [«  »]
16 shavah
16 shravase
16 shukram
16 shusmam
16 tamo
16 trih
16 uktha

Rig Veda (Sanskrit)

IntraText - Concordances

shusmam

   Book, Hymn
1 1, 64 | pRtsu duSTaraM dyumantaM shuSmaM maghavatsu dhattana ~dhanaspRtamukthyaM 2 1, 165| matI kuta etAsa ete.arcanti shuSmaM vRSaNo vasUyA ~kasya brahmANi 3 2, 11 | shubhrAH ~shubhraM nu te shuSmaM vardhayantaH shubhraM vajraM 4 3, 34 | rudraistRpadAvRSasva ~ye te shuSmaM ye taviSImavardhannarcanta 5 3, 41 | dadhiSva duSTaram ~ut te shuSmaM tirAmasi ~arvAvato na A 6 4, 17 | janitur yo jajAna | ~yo asya shuSmam muhukair iyarti vAto na 7 4, 24 | haryan tasmin dadhad vRSaNaM shuSmam indraH || ~yadA samaryaM 8 5, 16 | yasmin tuviSvaNi sam arye shuSmam AdadhuH || ~adhA hy agna 9 5, 32 | mRdhravAcam || ~ko asya shuSmaM taviSIM varAta eko dhanA 10 6, 48 | taminnvasya rodasI devI shuSmaM saparyataH ~tad va ukthasya 11 6, 80 | shrutyaM rarAthe ~yuvaM shuSmaM naryaM carSaNibhyaH saM 12 8, 93 | adhA te apratiSkutaM devI shuSmaM saparyataH ~ubhe suSipra 13 8, 96 | tvemaH kRdhi no bhAgadheyaM shuSmaM ta enA haviSA vidhema ~tigmamAyudhaM 14 8, 99 | tUrya taruSyataH ~anu te shuSmaM turayantamIyatuH kSoNI shishuM 15 9, 19 | shatroH soma vRSNyaM ni shuSmaM ni vayastira ~dUrevA sato 16 9, 30 | iyarti vagnumindriyam ~A naH shuSmaM nRSAhyaM vIravantaM puruspRham ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License