Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shukrairabhivrtam 1
shukrairurmibhirabhinaksati 1
shukraitu 1
shukram 16
shukramarcih 1
shukramsh 1
shukramuccarat 1
Frequency    [«  »]
16 sama
16 shavah
16 shravase
16 shukram
16 shusmam
16 tamo
16 trih

Rig Veda (Sanskrit)

IntraText - Concordances

shukram

   Book, Hymn
1 1, 140| manmanaH preyo astu te ~yat te shukraM tanvo rocate shuci tenAsmabhyaMvanase 2 1, 160| vRSabhaM suretasaM vishvAhA shukraM payo asya dukSata ~ayaM 3 3, 34 | gavAshiraM manthinamindra shukraM pibA somaM rarimA te madAya ~ 4 4, 3 | aspandamAno acarad vayodhA vRSA shukraM duduhe pRshnir UdhaH || ~ 5 4, 6 | uSarbudham atharyo na dantaM shukraM svAsam parashuM na tigmam || ~ 6 4, 27 | aktam ApipyAnam maghavA shukram andhaH | ~adhvaryubhiH prayatam 7 4, 45 | tama A parIvRtaM svar Na shukraM tanvanta A rajaH || ~madhvaH 8 4, 45 | ahabhir davidhvataH svar Na shukraM tanvanta A rajaH | ~sUrash 9 5, 43 | pra vAyave bharata cAru shukram | ~hoteva naH prathamaH 10 5, 43 | giriSThAM canishcadad duduhe shukram aMshuH || ~asAvi te jujuSANAya 11 6, 65 | HYMN 65~~shukraM te anyad yajataM te anyad 12 8, 12 | yadA sUryamamuM divi shukraM jyotiradhArayaH ~Aditte 13 8, 65 | pRSatInAmadhi shcandraM bRhat pRthu ~shukraM hiraNyamA dade ~napAto durgahasya 14 9, 19 | punAno garbhamAdadhat ~yAH shukraM duhate payaH ~upa shikSApatasthuSo 15 9, 54 | asya pratnAmanu dyutaM shukraM duduhre ahrayaH ~payaH sahasrasAM 16 10, 21 | ghRtapratIkaM manuSo vi vo made shukraM cetiSThamakSabhirvivakSase ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License