Book, Hymn
1 3, 25 | adhvaram ~agne dyumnena jAgRve sahasaH sUnavAhuta ~edaM barhiH
2 3, 30 | puroLASamAhutaM tiroahnyam ~sahasaH sUnurasyadhvare hitaH ~mAdhyandine
3 3, 30 | savane hi kAniSaH puroLAshaM sahasaH sUnavAhutam ~athA deveSvadhvaraM
4 4, 11 | yan nipAsi | ~doSA shivaH sahasaH sUno agne yaM deva A cit
5 5, 3 | yodhi vidvAn putro yas te sahasaH sUna Uhe | ~kadA cikitvo
6 5, 4 | asmAkam agne adhvaraM juSasva sahasaH sUno triSadhastha havyam | ~
7 6, 6 | HYMN 6~~pra navyasA sahasaH sUnumachA yajñena gAtumava
8 6, 13 | saushravasA suvIrAgne sUno sahasaH puSyasedhAH ~kRNoSi yacchavasA
9 6, 54 | yuvatyoH ~divaH shishuM sahasaH sUnumagniM yajñasya ketumaruSaM
10 8, 19 | syAmahaM mitramaho amartyaH ~sahasaH sUnavAhuta ~na tvA rAsIyAbhishastaye
11 8, 60 | barhirAsade ~achA hi tvA sahasaH sUno aN^giraH srucashcarantyadhvare ~
12 8, 75 | kRdhi ~tvaM ha yad yaviSThya sahasaH sUnavAhuta ~RtAvA yajñiyo
13 9, 71 | yajate parImaNi ~pari dyukSaM sahasaH parvatAvRdhaM madhvaH siñcanti
14 10, 11 | agne sumatiM marto akSat sahasaH sUno ati sa prashRNve ~iSaM
15 10, 115| saha sUribhirvasu STave sahasaH sUnaronRbhiH ~mitrAso na
16 10, 142| ayamagne jaritA tve abhUdapi sahasaH sUno nahyanyadastyApyam ~
|