Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sahaprama 1
sahas 1
sahasa 31
sahasah 16
sahasahsunave 1
sahasamanamarkam 1
sahasana 1
Frequency    [«  »]
16 rudrasya
16 sacate
16 sadhasthe
16 sahasah
16 sama
16 shavah
16 shravase

Rig Veda (Sanskrit)

IntraText - Concordances

sahasah

   Book, Hymn
1 3, 25 | adhvaram ~agne dyumnena jAgRve sahasaH sUnavAhuta ~edaM barhiH 2 3, 30 | puroLASamAhutaM tiroahnyam ~sahasaH sUnurasyadhvare hitaH ~mAdhyandine 3 3, 30 | savane hi kAniSaH puroLAshaM sahasaH sUnavAhutam ~athA deveSvadhvaraM 4 4, 11 | yan nipAsi | ~doSA shivaH sahasaH sUno agne yaM deva A cit 5 5, 3 | yodhi vidvAn putro yas te sahasaH sUna Uhe | ~kadA cikitvo 6 5, 4 | asmAkam agne adhvaraM juSasva sahasaH sUno triSadhastha havyam | ~ 7 6, 6 | HYMN 6~~pra navyasA sahasaH sUnumachA yajñena gAtumava 8 6, 13 | saushravasA suvIrAgne sUno sahasaH puSyasedhAH ~kRNoSi yacchavasA 9 6, 54 | yuvatyoH ~divaH shishuM sahasaH sUnumagniM yajñasya ketumaruSaM 10 8, 19 | syAmahaM mitramaho amartyaH ~sahasaH sUnavAhuta ~na tvA rAsIyAbhishastaye 11 8, 60 | barhirAsade ~achA hi tvA sahasaH sUno aN^giraH srucashcarantyadhvare ~ 12 8, 75 | kRdhi ~tvaM ha yad yaviSThya sahasaH sUnavAhuta ~RtAvA yajñiyo 13 9, 71 | yajate parImaNi ~pari dyukSaM sahasaH parvatAvRdhaM madhvaH siñcanti 14 10, 11 | agne sumatiM marto akSat sahasaH sUno ati sa prashRNve ~iSaM 15 10, 115| saha sUribhirvasu STave sahasaH sUnaronRbhiH ~mitrAso na 16 10, 142| ayamagne jaritA tve abhUdapi sahasaH sUno nahyanyadastyApyam ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License