Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sadhasthan 1
sadhasthani 2
sadhasthat 1
sadhasthe 16
sadhasthesu 1
sadhastuti 2
sadhastutim 3
Frequency    [«  »]
16 rtutha
16 rudrasya
16 sacate
16 sadhasthe
16 sahasah
16 sama
16 shavah

Rig Veda (Sanskrit)

IntraText - Concordances

sadhasthe

   Book, Hymn
1 1, 101| yad vA marutvaH parame sadhasthe yad vAvame vRjane mAdayAse ~ 2 1, 149| asthAt ~hotA yajiSTho apAM sadhasthe ~ayaM sa hota yo dvijanmA 3 2, 4 | jAtavedAH ~imaM vidhanto apAM sadhasthe dvitAdadhurbhRgavo vikSvAyoH ~ 4 2, 9 | janmannagne vidhema stomairavare sadhasthe ~yasmAd yonerudArithA yaje 5 3, 6 | prayasvatIrILate shukramarciH ~mahAn sadhasthe dhruva A niSatto.antardyAvA 6 3, 24 | 24~~nirmathitaH sudhita A sadhasthe yuvA kaviradhvarasya praNetA ~ 7 3, 55 | sutaM somaM dAshuSaH sve sadhasthe ~idaM hyanvojasA sutaM rAdhAnAM 8 5, 29 | arcantIndram marutaH sadhasthe traiSTubhena vacasA bAdhata 9 5, 52 | antarikSa A | ~vRjane vA nadInAM sadhasthe vA maho divaH || ~shardho 10 6, 58 | ahimAyA divo jajñire apAM sadhasthe ~te asmabhyamiSaye vishvamAyuH 11 8, 79 | tviSA vadhIH ~ava yat sve sadhasthe devAnAM durmatIrIkSe ~rAjannapa 12 10, 11 | shrudhI no agne sadane sadhasthe yukSvA rathamamRtasyadravitnum ~ 13 10, 12 | shrudhI no agne sadane sadhasthe yukSvA ... ~ ~ 14 10, 16 | devaM sa gharmaminvAt parame sadhasthe ~yo agniH kravyavAhanaH 15 10, 17 | prapathepRthivyAH ~ubhe abhi priyatame sadhasthe A ca parA cacarati prajAnan ~ 16 10, 46 | vidhatetanUpAH ~imaM vidhanto apAM sadhasthe pashuM na naSTaM padairanu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License