Book, Hymn
1 1, 101| yad vA marutvaH parame sadhasthe yad vAvame vRjane mAdayAse ~
2 1, 149| asthAt ~hotA yajiSTho apAM sadhasthe ~ayaM sa hota yo dvijanmA
3 2, 4 | jAtavedAH ~imaM vidhanto apAM sadhasthe dvitAdadhurbhRgavo vikSvAyoH ~
4 2, 9 | janmannagne vidhema stomairavare sadhasthe ~yasmAd yonerudArithA yaje
5 3, 6 | prayasvatIrILate shukramarciH ~mahAn sadhasthe dhruva A niSatto.antardyAvA
6 3, 24 | 24~~nirmathitaH sudhita A sadhasthe yuvA kaviradhvarasya praNetA ~
7 3, 55 | sutaM somaM dAshuSaH sve sadhasthe ~idaM hyanvojasA sutaM rAdhAnAM
8 5, 29 | arcantIndram marutaH sadhasthe traiSTubhena vacasA bAdhata
9 5, 52 | antarikSa A | ~vRjane vA nadInAM sadhasthe vA maho divaH || ~shardho
10 6, 58 | ahimAyA divo jajñire apAM sadhasthe ~te asmabhyamiSaye vishvamAyuH
11 8, 79 | tviSA vadhIH ~ava yat sve sadhasthe devAnAM durmatIrIkSe ~rAjannapa
12 10, 11 | shrudhI no agne sadane sadhasthe yukSvA rathamamRtasyadravitnum ~
13 10, 12 | shrudhI no agne sadane sadhasthe yukSvA ... ~ ~
14 10, 16 | devaM sa gharmaminvAt parame sadhasthe ~yo agniH kravyavAhanaH
15 10, 17 | prapathepRthivyAH ~ubhe abhi priyatame sadhasthe A ca parA cacarati prajAnan ~
16 10, 46 | vidhatetanUpAH ~imaM vidhanto apAM sadhasthe pashuM na naSTaM padairanu
|