Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sacasyamanah 1
sacata 2
sacatamiyam 1
sacate 16
sacatevartaniraha 1
sacathaya 1
sacathyaìh 1
Frequency    [«  »]
16 ratim
16 rtutha
16 rudrasya
16 sacate
16 sadhasthe
16 sahasah
16 sama

Rig Veda (Sanskrit)

IntraText - Concordances

sacate

   Book, Hymn
1 1, 91 | deva martyaH ~taM dakSaH sacate kaviH ~uruSyA No abhishasteH 2 1, 125| vardhayamAna AyU rAyas poSeNa sacate suvIraH ~sugurasat suhiraNyaH 3 1, 180| taugryo na jivriH ~apaH kSoNI sacate mAhinA vAM jUrNo vAmakSuraMhaso 4 2, 19 | garbhamanya U jananta so anyebhiH sacate jenyo vRSA ~harI nu kaM 5 4, 7 | yahvo agniH | ~vAtasya meLiM sacate nijUrvann AshuM na vAjayate 6 4, 12 | doSAm uSAsam puSyan rayiM sacate ghnann amitrAn || ~agnir 7 5, 34 | vaSTy ArabhaM nAsunvatA sacate puSyatA cana | ~jinAti ved 8 5, 44 | nAma te || ~atyaM haviH sacate sac ca dhAtu cAriSTagAtuH 9 6, 32 | dadAti ca jyogit tAbhiH sacate gopatiH saha ~na tA arvA 10 8, 4 | iva yemire ~sahasreNeva sacate yavIyudhA yasta AnaL upastutiM 11 8, 4 | sakhA ~shvAtrabhajA vayasA sacate sadA candro yAti sabhAmupa ~ 12 8, 60 | carSaNInAm ~ketena sharman sacate suSAmaNyagne tubhyaM cikitvanA ~ 13 9, 74 | vAjyaruSaH siSAsati ~divo retasA sacate payovRdhA tamImahe sumatI 14 9, 74 | veda bhUmanaH ~dhiyA shamI sacate semabhi pravad divas kavandhamava 15 9, 86 | nadyo vi gAhate.apAmUrmiM sacate sindhuSu shritaH ~adhyasthAt 16 9, 93 | UdharaghnyAyA indurdhArAbhiH sacate sumedhAH ~mUrdhAnaM gAvaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License