Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rudrasah 3
rudrashciketati 1
rudraso 2
rudrasya 16
rudravartani 3
rudravati 1
rudraya 13
Frequency    [«  »]
16 rathanam
16 ratim
16 rtutha
16 rudrasya
16 sacate
16 sadhasthe
16 sahasah

Rig Veda (Sanskrit)

IntraText - Concordances

rudrasya

   Book, Hymn
1 1, 64| jajñire diva RSvAsa ukSaNo rudrasya maryA asurA arepasaH ~pAvakAsaH 2 1, 64| pAvakaM vaninaM vicarSaNiM rudrasya sUnuM havasA gRNImasi ~rajasturaM 3 1, 85| janayo na saptayo yAman rudrasya sUnavaHsudaMsasaH ~rodasI 4 2, 36| chAyAmarapA ashIyA vivAseyaM rudrasya sumnam ~kva sya te rudra 5 2, 36| namobhirgRNImasi tveSaM rudrasya nAma ~sthirebhiraN^gaiH 6 2, 36| yoshcarudrasya vashmi ~pari No hetI rudrasya vRjyAH pari tveSasya durmatirmahIgAt ~ 7 5, 42| stomo mArutaM shardho achA rudrasya sUnUMr yuvanyUMr ud ashyAH | ~ 8 5, 59| Acucyavur divyaM kosham eta RSe rudrasya maruto gRNAnAH ||~ ~ 9 6, 32| mAghashaMsaH pari vo hetI rudrasya vRjyAH ~upedamupaparcanamAsu 10 6, 55| kSayAya dhiSaNe anehaH ~A no rudrasya sUnavo namantAmadyA hUtAso 11 6, 73| nRmNaiH pauMsyebhishca bhUvan ~rudrasya ye mILhuSaH santi putrA 12 6, 73| vRdhantaM mArutaM bhrAjadRSTiM rudrasya sUnuM havasA vivAse ~divaH 13 7, 56| ka IM vyaktA naraH sanILA rudrasya maryA adha svashvAH ~nakirhyeSAM 14 7, 58| astu dhUtayo deSNam ~tAnA rudrasya mILhuSo vivAse kuvin naMsante 15 8, 13| ucyate so adbhutaH ~tadid rudrasya cetati yahvaM pratneSu dhAmasu ~ 16 8, 20| vo dhUtayo nashat ~yathA rudrasya sUnavo divo vashantyasurasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License